पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41,41] बे० इन्ही म्बुिल - इन्द्र॑ वि॒च्छदा॑ य॒ज्ञस्य॑ त्या ना महर्य॑म्पदाम् ॥ ३ ॥ इन्द्र॑म् । अ॒ग्निम् ॥ कवि॒ऽछ । य॒हुभ्य॑ मृ॒त्या पुणे । ना। सोम॑म् ॥ इ॒ह । नु॒ष्प॒तान ॥ ३ ॥ मनमणि ध्यताम् ॥ ६॥ शाह हुवे जानाप॑राजिता मी जसायमा || ४ || स॒ोगा । वृत्र॒ऽहनो॑ । घृ॒वै । म॒ऽजित्न | अजित इति॑ । आ॒ऽसात॑मः ॥ ४ ॥ बेट० प अतिजमेनसम्म ॥ ४ ॥ प्र मर्चन्यूकिन Bावि जठार॑ः । इन्द्रा॑ग्ने॒ इष॒ आ वृणि ॥ ५॥ प्र । च॒म् । अर्च॑न्ति॒ । अ॒स्यम॑ः । । ।न्तै । अर्गः था । बृणे ॥५॥ बेट० हे इन्टा अति कमोतिरा 'वि इन्द्रग्नी भगति पूरी॑ दा॒मप॑रम् । स कर्मणा ॥ ६ ॥ पुरैः । हासमैनौः । अनुतम | साकम् । केन । कमैणा ॥६॥ 1381 इन्द्र कूट दे इन्द्रामी]] [[ःसह पुत्राय न उद्योगम् ॥ १ ॥ इन्द्र अप॑म॒स्प प्रन्नि जीनः ऋ॒वस्य॑ प॒भ्याई अनु॑ ॥ ७ ॥ इन्द्र असः । पोरै । वप॑ । म य॒न्ति॒ ध॒तये॑ ऋ॒तये॑ । पुष्यः । अनु॑ ॥ ७॥ बेट इन्टाकर्मon I 4 1.. २. ३. ६.वि.. ● १ मेति विकर्ष ४. ८-८ बारिव