पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माये ईमान उषसो राम्या अनु स्वर्ण देषेण॑ आ॒ानुना॑ । होत्रा॑भिर॒ग्निर्मनु॑षः स्वस॒रो राजा॑ वि॒ामने॑वि॒वाय॑मा॒यवे॑ ॥ ८ ॥ मः | हृधानः 1 स॒षस॑ः । शम्। अनु। स्ः। न | द वरुषेणे । मानुन । होत्रभिः | अ॒ग्निः ॥ [मनु॑षः । सुन्दर राव। वि॒शान अति॑िभिः । चारैः | जाप ॥८॥ J [२५ बेट० हमनीबाउदीयमान निकादित्यः स होवाभिः समिः मिनुपः पड़ोतिजा अयुष्यानाम डोन ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्यं धीष्पपप बृहचूदि॑िवेषु॒ मानु॑षा । दुहा॑ना धे॒नुवृ॒जने॑षु॒ क॒ारने॒ त्मनः॑ स॒तिनं॑ पु॒रूप॑मि॒षणि॑ ।। ९ ।। I ए॒व ॥ अ॒ः ॥ अ॒ग्ने॒ ॥ अ॒मृते॑षु॒ । ये ॥ प॒पाम् । बृहतऽदि॑िवेषु । मानु॑ना । दुहा॑नः ॥ धे॒नु॒ः । नृ॒जने॑षु॒ | का॒रये॑ । हमनः॑ स॒तम॑म् ।। स॒षा ॥ ९ ॥ []महादीसिअनुष् पेटमा बामे म्याम् इदाना स्तुतिः उपयोग यशपम् भवति ॥ ९ ॥ व॒यम॑स्ते॒ अने॑ता वा सुवीयै॒ ब्रह्म॑णा वा चितपेमा जाँ अने॑ । अ॒स्माकं॑ सु॒म्नम॑धि॒ पव॑ कृ॒ष्टेिषूचा स्वर्ण भुचीत दुष्टर॑म् ॥ १० ॥ व॒यम् । अ॒ग्ने । अचैता | वा॒ा। सुवीयम् । ब्रह्म॑णा था । चिसषेम | बनन् । अति॑ि । अ॒स्माक॑म् अ॒नम् । अधि॑ । पञ्च॑ कृ॒ष्टिषु॑ व॒च्चा | स्ः न ॥ शुचौ । दुस्तरैम् ॥१०॥ नयम्को | चितवान् । अस्माकम् अधि" भवतुर्वा शत्रुनिः दुलरम् ॥ ॥ स नो॑ बोधि सहस्य म॒शंस्यो वस्मि॑न्त्सुजाता ह॒वय॑न्त सूरयैः । यम॑मे॒ य॒ज्ञमु॑प॒यन्त वा॒जिनो॒ निन्ये॑ वोके नि॒ स्वे दुर्भे ॥ ११ ॥ नः॑ः ॥ अ॒ः 1 ब॒ोधि॒ । स॒द॒स्य॒ 1 प्र॒ऽयोस्यैः । परि॑मन् । सुवा॒नाः ॥ ह॒पय॑न्त । सूरर्पः । यम् । बने। गृ॒हम् । उप॒ऽपन्ति । वा॒जिन॑ः । नित्यै | क| दोश्वा॑स॑म् | | दमे॑ ॥११॥ 1 1.......