पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.43 १२९७ पेट दौडि अभिः सह परिवारम् प्रिम् वन्दितुम् मितान्।ि मः देवार बन्तु ऐषित बन्द | ३ | वों में कार्य प्रारमि । दि॒वो वा नाभ्रा न्य॑म्राति॒ होता॑ स्व॒णीमहि॑ दे॒वष्य॑चा नि हिः ॥ ४ ॥ । शौचग प्रऽस्ति । रजौष्ठि। ऊ॒र्ध्वः । व॒म् । गा॒तुः । व॒ध्व॒रे 1 दि॒चः ३ वा॒ा ॥ नाओ नि । अ॒ा । तो तुम। देवऽव्येयाः । कि । नहिः ॥ ४ ॥ ० नमोःमम्म्म् वैकलि प्रस्ठिानि । दिनः नाभौ इनामी ॥ ४ डाला स॒प्त होत्राणि॒ मन॑माणाना इन्द॑न्तो॒ विषं॒ प्रति॑ यन्तु॒तेन॑ । नृपेन॑सो वि॒दभे॑षु॒ न जा॒ाता अभीमं य॒ज्ञं वि च॑रन्त पूर्वीः ॥ ५ ॥ 1 I स॒प्त । ए॒त्राणि॑ । मन॑सा ॥ तृ॒णनाः । इन्द्र॑न्तः । विव॑म् | प्रति॑ ॥ ए॒न् । ऋ॒तेन॑ । च॒ऽपेश॑स । वि॒दने॑षु । न ॥ जा॒ताः । भि। इ॒तम् | पञ्चम् | दि । च॒न्त॒ । पुर्वीः ॥ ५५ ॥ ९. 11. मणिबना कामगार कार्य जगत् धनसम्म प्रति ि समेत माग | प्रतिमिहर्मुसा: इमम् महमू" मरा द्वारा दे ॥ ५ ॥ "हूति द्वितीया मार्ग: आ मन्द॑माने उ॒एमा उपके उन स्मैयेते विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो जुजदिन्द्रों मरुत्वी तत या महोभिः ॥ ६ ॥ } आ। मन्द॑ने॒ इति॑ स॒पः उपा॑ते॒ इति॑ उ॒त स्मयते॒ इति॑ । त॒न्वा॑ । विये॒ शर्त विरूपे । यो । ञः । मि॒त्रः । बर्म॑णः || इन्द्र॑ म॒रुन् । उ॒त । वा अई अभिः ॥ ६ ॥ बेमाने स्मा मिश्रावण उवा पवन ि मन्त्रिम् १. सू. २. पं. २. १. ६. ७. सु १०.कपे. 11-11.. Met d'e. 1. नेमान्वये १२. प्रस्तावः