पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9948 टायर लीछा वामस्य सम्भारः । त्वगि देषाः जहुतम् इति । १३ स्वेअ॑ग्ने॒ अ॒मृतांसो असावाहु॑तम् । या मसः स्वद॒न्त बामुर्ति वंगः ॥ १४ ॥ ने इति॑ । अ॒ग्ने॒ । वि॑िवे॑ अ॒मृता॑सः । अहुईः | सा | दे॒षाः ह॒विः | अन्ति॒ । आम् स्त्वा॑ । मनी॑सः । ऋ॒द॒न्ते॒ । त्वम् गः म्। जहि॒षे | शुचि॑ः ॥ १४ ॥ वाइसिबन्धि माहुना ब मूखः ॥ १७ ॥ द्विती घ त्वं प्रतासि ज्यनामै सुजान म च देव रिव्यमे । पृ॒षो यत्र॑ महि॒ना वि ते॒ त्र॒ धावा॑पृथि॒वी रोद॑सी उ॒मे ॥ १५ ॥ त्वम् । लान् । सम् 1 च॒ । प्रति॑ । मज्म | | सुजात | म । च । देव । हन्यते ॥ पृष्ठः। यत्। अर्ज । ना। वि।सुत्नु॑पृथि॒ इति॑ । रोद॑सी इलं । ज॒मे इति॑ ॥ १५ ॥ 1 पेट र केऽनुकान्यान् वृषान् बलेज सम्न मन्तिप्रति , प स देवाः सह कुर्वन्धि बद भक्तोष | कोअवजन!" बेबानू | रिच्चने पस्मान् सत्य मह बपि बयु भवति । आनन्। "अयो इख्यदानमाजभपि बुवम् अवि अवधि सस्य वीभ बाहुतिः (नेवर ३.२,६,७) निरिंमात्रं' वर्धते अबोधपरम्' (इ. १,९,१,१०) व १ येस्सो॒भ्यो॒ो गोज॑या॒मव॑पेचस॒मये॑ [गतिमु॑म॒जन्तै सूर्यः । अ॒म्माञ्च॒ वा॑श्च॒ प्र हि ने॑षि॒ वस्य॒ आ वृद्धव नंदम वि॒दथे॑ सुवीरोः ॥ १६ ॥ मे । स्तो॒तृऽभ्य॑ । गोऽअ॒माम् ॥ अऽपेशसम् । अने॑ । स॒ति॑िम ॥ उप॒ऽसृजन्तै । सूर्यः । अ॒स्मान् । चु | शान् । च॒ प्र हि मे। मस्यैः | या बृहद | हृदेम | वि॒िदयें। सृऽमौरो ॥ बेट न्याम् वाम् । शनिम् ब्रामण अाराः प्रष्यन्ति तार, मानव मनु प्रति प्रत्ययमिज्यामिति बृहत वचम् ष सुवाः ॥14॥ इठि डिसीपा पञ्चमाभ्यांचे एक वर्गः ॥ १.म. ५. "तामू... २.. १. चारित माहितो. ७..