पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1-]] दिली जन्म सायंकान भन्न नि॒ष्कं य॑ज॒तं वि॒षम् । अने॑न्ति॒र्द द॑यसे॒ विश्व॒मं न वा ओजयो रुव॒ न्वद॑स्ति ।। १० ।। न्। त्रिम | सायंकानि । भन्। अन् । मि॒कम् य॒ज॒तम् । वि॒िवरू॒पम् । " अन् । [दम्। यसै चिम् | नम्। न । बोजपः | हुद्र | नन्द | अ॒स्ति ॥ १० ॥ बेट० आई म् भागकााने अनुविनोमानापमा नवं कर्म महसुलम् सिम चोरम्स मिल "इति द्वितीबाहके सप्तमाध्याने सहसो वर्गः ॥ स्तु॒द्धेि श्रुतं म॑ति॒सदं॑ यु॒वा॑नं॒ न भी॒मनु॑पत्नुमु॒ग्रम् । मृ॒ळा ज॑रि॒त्रे स॑द॒ स्तवा॑नि॒ोऽन्यं ते॑ अ॒स्मभ षन्तु नः ॥ ११ ॥ १२४९ तुहि श्रुतम् । गर्त सद॑म् | युवा॑नम् । मृगम । न । भा॒मम् । उपुहुन्नुम् । उपम् । मूळ अ॒रित्रे | इ॒द्र | स्त्वा॑नः । अन्यम् | तु । जस्मत् । नि । व॒प॒न्तु | सैनोः ॥ ११ ॥ बेट० स्वयः । विशुद्ध हवस्थम् दुषम् मृगम् हम श्रीमम् उपहन्तारं धूणाम् उद्गुणम् । एवं का हतूपमानः वो | मत्तः अन्य व सेना बन्तु हिन्दन्तु ॥ ११ ॥ कुमारो॑चद् पि॒तरं बन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् । भूतार॒ सत्प॑ति मृणीषे ऋतुतस्त्वं ने॑ष॒जा स॑स्य॒स्मे || १२ || कुमारः । वि॒त् । पि॒तर॑म् | इन्व॑मानम् । प्रति॑ । नाम | । उप॒यन्त॑म् । शूरैः ॥ द॒ातार॑म् । सत्प॑तिम् । गुणीचे स्मृतः लम् । षडा। स स॒स्मै इति॑ ॥१२॥ कुटपिंगर स्वमिदारको पछि स्वतः या मेजा भ॑रुतः शुनि॒ यात॑माण या म॑यो॒ोभु । पानि॒ मनुरवृ॑णी॒ता पि॒ता न॒स्ता शं च॒ यो रु॒स्य॑ चमि ॥ १३ ॥ 'शे 5.१२. सख्या त्वाम् अति ननाम बशयोऽस्मि | ॥ ३२ ॥ १. विदरत को. ८.