पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९] प्रथमं पम् उद। पु॒रस्ता॑त् । सूर्यैः | पतं । वि॒षः || । सन् ज॒म्बय॑न् । सः ।। यातुधान्येः ॥ ८ ॥ वटः हाच एवं वयम् नि वर्षाः पात्र माना पुरस्ताद सब एि चामतीः ॥ ८ ॥ उपससौ अर्यैः विश्वा॑नि॒ वैन् । आ॒दि॒त्यः पर्व॑तेम्पो वि॒श्वर॑ष्टो बट॒हा ॥९॥ उत् । अपप्स॒त् । कुसौ । सूपैः । पुरु विनि। उक्न । त्यः । पम्पः । वि॒ष्ठः | अह्हा ॥ ९ ॥ बेट मः व्याप्यानि शांति हिंसम् व्यदिवः उमपर्वतेस्थः ॥ २॥ 1907 सूर्ये त्रि॒षया स॑जामि॒ इति॒ सुरांबतो गृ॒हे । सो चिन्नु न मंराने नो व॒पं अंरामि॒ारे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधुला चंकार ॥१०॥ सुवै । वि॒षम् | जा । स॒जामि॒ । इर्लिन् । सुरोऽक्तः | गृहे ॥ सः । चित्। जुन मानि नो॒ इति॑ ग॒यम् ॥ मरा रे यांचन | स्पाः । मधु॑ । था। मधुखा। चकार ॥१०॥ मन्द विष प्रजामियासुरारतिमू सुराकारदे मातरेषामति | सूचित कमि मिकिसोऽपि न स्वम् अपिन दूरे दतियार मधु ॥ १ ॥ विमाभ्याचे पञ्च वर्ग: प्याय का का सफा जैघास ते वि॒षम् । सो चि॒न्तु न म॑राति॒ नो व॒यं भ॑रामारे अस्प योज॑नं हरि॒ष्ठा मधु॑ त्वा मघुला चंकार ॥११॥ का | शकुन्तिका | सका। जास॒ | ते॒ । वि॒षम् ॥ सौ इति । वि॒त् । नु न | ध्र॒ति॒ ॥ जो यम्। राम र| अ॒स्य॒ | योज॑नम् । स्याः । मधु॑ । त्या | मुफ्ला । चकार ॥ वेट इवचा अवतीति समाजपरिवान्निति, पिन्का साधिनम् । इत्या का सबसपें! विचम् यति ॥ ३१ ॥ 1.३% 4. मन्नं मूडो 4.