पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३८ देसमाप्ये 1] [भत्र [ी: [बकः | उदाबि 1 नापे | श्रीचेः । इत् | भत्र ॥ १०॥ अम्मः इत्य सः एक ओषधे! अगद मन्त्री पिण्डका ि तं त्वा॑ व॒यं पितो मिर्गावो न ह॒न्या मुंवृदिम । दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्ये॑ त्वा सच॒माद॑म् ॥ ११ ॥ सम् । त्वा॒ा। व॒यम् । पितो॒ इति॑ । वर्चमः | गार्थः । न । ह॒न्या । सुमि दे॒वध्यैः । न्। सबऽमार्दम् । अ॒स्यम्प॑म् | त्वा । समादैम् ॥ ११ ॥ स्वादुमैः क्योभिः तुम्नः गाइब हामि स्वादूतमानि स्वोत्राणि प्रेरिखनन्ः देवानां स्पर्क है। सह मायनम् नीम्समदम् ॥ 11 हुन द्वितीयामाग्या समो वः ॥ [ ९८८ ] गयो नः बासिमपान उपासाका, ●ौहवारीसौ ८डियो देख वनस्पतिः 11 देखा। यामी । समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजिद । दूनो ह॒न्या क॒विवे॑ह ॥ १ ॥ समः || राजु देवः | देवे || द्रुतः | हुन्या | कृषिः | यह ॥ १ ॥ मं तनू॒नपावृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त् मणीरिः ॥ २ ॥ लन्नपात् । असम 1 मुते । मन्त्र | पहः | जम् अ॒ग्यते । दर्पत् । सद॒क्षिणीः । इर्षः ॥२॥ बेट० है अनूनपान्| मंत्रम्म्म्म्म बहसमाधान निएवम् ॥२॥ आजुनो न ईडयों दे॒वाँ या वैक्षि प॒शियोन्। अप्रै महमा असि ॥३॥ भास 1. KEM R². 1.1.रूप. ४. सुनो... जुको ८: