पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३० समाप् [५.०४. 1 उ॒त । नः॒ | अहि॑ः ॥ वृ॒भ्य॑ः । भयैः । क॒रिति॑ कः | शिÌन् । न । पिप्युषी॑ऽहृव । मे॒ति॒ । सिन्धु॑ः ॥ येने 1 नपौतम् । अपाम् । बुनामै । मनःऽदुवैः 1 दुर्गेणः । धम् । वईन्नि ॥ ५ ॥ बेट० मा रिहा सरस्वती माविमा भवम् गम् नारायू वेबस डभिगभ्यामः, नवोदयः जधा- बमू बान्ति ॥ ५ ॥ "हनि द्विवोबा माया चतुर्थी को उ॒त न॑ वटा गुन्वच्छा स्मद् मूरिभि॑िरमिपि॒त्ने स॒जोषः । आ वृ॑त्र॒न्द्र॑णि॒प्रास्तुविष्टभो न॒रां न॑ इ॒इ गृ॑भ्याः ॥ ६ ॥ उ॒त । मृ॒ः ॥ इ॒म् । वष्वं॑ । वा । श॒न्तु । छठै । स्मरा । मृ॒रिः । भऽपि॒वे । स॒जोष | था | वृत्रहा | इन्द्र॑ः । पेणिः । अ॒विःत॑षः । त॒सम् | नः | ॐद्र | गुम्पाः ॥ ६ ॥ टमा भरविता' अनुष्याणां यमः नराम् म हर मनन, दुवैः प्राय: सहितः । ब्राइन्छ ॥ उन है तोऽयोगाः शिशुं न गाव॒स्तम॑णं रिहन्ति । समी गिगे जन॑यो न पन: सुर॒भिष्ट॑मं जुरां न॑यन्त ॥ ७ ॥ उन । नः | ईम् | अलपैः | अर्चऽयोगाः | शिम् | न | गाः | तरु॑णम् | रिहन्ति । लम् | ई॑म् | गिरः | अन॑यः | न पन्न: । सुव॒भिःऽत॑मम् ॥ अ॒सम् | नन्त॒ ॥ ७ ॥ ०:ोजना बाझकन्ते । त्यन्तरान्त्रिम् बम् कविः अन्य इव हुन मास कम् एि पतीनां उ॒त न॑ ई म॒रुतौ वृद्धसैनाः स्मद् रोद॑सी सम॑नसः मदन्तु । पुप॑दयासोज्वन॑यो न रथा॑ वि॒शाद॑सो मित्र॒यूजा न दे॒वाः ॥ ८ ॥ 2. उ॒त । नः॒ः ॥ इ॒म् म॒रुत॑ः । द्धनः । म | गोइति॑ । सम॑नसः । स॒व॒न्तु । दः । अवम॑यः । न । स्वः । वि॒शय॑सः । मि॒त्र॒युजेः । न | देनाः ॥ ८ ॥ विनं २१. कृ. 1.¹: ........८. मियां.