पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५] प्रवर्स मम् ११२५ इति । सी हर्ति | बृह॒तो इति॑ ऋ॒तेन॑ हुवे दे॒वाना॑म् | अपेसा ॥ जनैित्री इति । इते॒ इति॑ | येति । अ॒मूर्तम्। सुप्रीमुप्रतीकंधा | रतम् । पृथ्वी इतिः । द ॥ ६ ॥ राहुकार से उन जोमवा ॥ ॥ उ॒र्वी पृथ्वी ले रेज॑न्ते॒ उप॑ जुत्रे नम॑सा यो अ॒स्मिन् । घाते मे सुभगे सुप्रती द्यावा॒ रथे॑तं पृथिवीं नो अम्बत् ॥ ७ ॥ व इति । । पृथ्वीत हुने इति॑ । दुरन्ते॒ इति॑ दूरेऽन्ते। उप॑रे । नम॑सा । य॒ज्ञं ॥ अ॒स्मिन् ॥ दे॒वाति॒ इति॑ । येइति॑ । सु॒भने॒इति॑ सू॒डम | सुप्त इति पतनी चाव। श्च॑तम् । पृथिवी हो । नः | अम्वद ॥ ७ ॥ बेफिी बहन पीते दूरे बोधः स्वीमि इंडिया मिन बह धार से सुपने डोभनमवरणे ॥ दे॒वान वा यम॑कृमा फच्चिदागः सखा॑यं वा सद॒मिज्जास्प॑तिं वा । अव॒धान॑मे चावा रक्षतं पृथिवीं तो अम्बत् ॥ ८ ॥ दे॒वान् । ब॒ा ॥ यत् | च॒क्रम ॥ कत् । वि॒ितु । जार्गः । सर्वा॑यम् ॥ वा॒ सद॑म् ॥ इत् | जाःपैनिम् ॥ वा ॥ ह॒पम् । श्रीः। भुयाः । अन, अपान॑म् ए॒षाम। चार्वा । तम्। इति ।। त् ॥ ८ ॥ वन्हमा पाम बापदम् बेनुमानानुमान का निद पुजामावर या मनुष्या 648 उ॒मा शंसा नया माम॑विष्टामे मामती असा मचताम् । भूर्ति चिद॒यः सुहास्त॑गये॒वा मद॑न्त इवयेम देवाः ।। ९ । मा शंसो | नयीं। माम् । ष् मे हर्ति। माम् । ती इति। अहंमा | मुताम् । भरें। चित् । अ॒र्यः ॥ भू॒दाःऽत॑रय | इ॒षा | मद॑न्तः ॥ इ॒पयेग | देवाः ॥ ९ ॥ १. सो ५. वनग्रामम् , २. महस्वीक L'd'.