पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ 1 सु॒वम् । प॒तम् । च । सिमु॑षु । त्वम् आ॒न्वन्त॑म् | प॒क्षिण॑म् | तौम्याये । कम् । गेम॑ । दे॒न॒ऽञा । मन॑मा । नि॒व॒र्युः । मुपतनि । प्रेयुः । क्षोद॑सः ॥ बृ॒हः ॥ ५५ ॥ नेट० बुबा एतन्मपुत्रान दिवान युवाम् मनमा युयुधामपि न लन सुधमे महतः अदुकान मेवपुः ॥ ५ ॥ विद्वताः ॥ अवैविदं तोयम॒स्वन्तरनाम्णे नम॑सि॒ प्रति॑म् । धन॑म्रो नाको जलस्य॒ जुटा उद॒द्धिभ्यमिहि॒ताः परयन्ति ॥ ६ ॥ अवै ऽभिद्धम् | यम् अ॒न्तः । अ॒नाम्भुणे | सर्मसि । प्रविंदम् ॥ चमखः । नावे: । जईलस्य । जुष्टोः । यत् । अबिम्पम् || पारयन्ति ॥ ६ ॥ बे० धक पित्राप तुपयुम्लाममध्ये दादराः जहियाम प्रेषिताः समुहमा उत्पान्ति PI नाग कः त्रि॑िद् वृ॒क्षो निष्ठ॑ति॒ो मध्ये॒ असो तौम्यो ना॑दि॒तः प॒र्यप॑स्वजत् । पूर्णा मृगस्य॑ प्र॒तरिवार उदंविना उड्यूः श्रम॑ताप कम् ॥ ७ ॥ कः । सत् । कुष्ठः । निःऽस्थितः । मजे। अजैसः । यम्। तौभ्यः | नाषितः । पहिऽजमेनन । पूर्णा । मृगस्य॑ पु॒तः । आमै उत्। हडुः 1 श्रोमंताय । कम् ॥ ७॥ निहिताः स्तुवन् परिष्यतयानिधि बाबमभिप्रेम्याद वा स पुबुदाणीमेच बाचा नायः पॉनि बावादी छः युग कोमानि माठा" पित्रे | बेट० तष् नौ नरा नामल्या॒त्रनु॑ प्याद् यद् नां मानौस उचयमवचन् । अ॒स्माद॒द्य सद॑मः स॒म्यादा वि॒िद्यामे॒प॑ नृ॒जने॑ ज॒नुम् ॥ ८ ॥ मत | बाग | नूरा । नाम | अनुं | स्यात् । यत् । च॒म् । मामा॑सः । त॒चय॑म् । अर्चेचन् । अ॒स्मस् | व॒च | सद॑सः | सोम्पात का | विचामे | इ॒षम् | बृजन॑म् | औरम् ॥ ८ ॥ बेट० है मैया| नागौ! नन क्योः अतु । गत सोम्दाकुम्बलाः उम्र मानसोजद" स्वान ॥ ८॥ वर्ग: तदना "इति द्विवीकाह धनुर्माना १. वि... मने कि . ४प्रायः 4.. मा. ८.. १.प. 10. १. १४ कर्प, १२..