पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०४ भगाये (ELRY 1 1 I सनः॑ ॥ सा | ते॒ । इ॒न्द्र | नज्योः | आ| गुः | सः । नभेः । अश्णिाय। पूर्वी मिनश् । पुरैः । न । मिदे । जदेवीः | ज॒नर्मः | वर्धः । अवस्य | पीयोः ॥ ८ ॥ ० इन्ते सामान धानि धनानि सुभन्दा: लोणार सोड हिसाः । नमतिरिकाकमां तु. ० २१९ इन बासुरीः हिलाः नि रिकाम् आराम तिमसि ॥ ८ ॥ घुर्नरिन्द्र॒ धुमीर॒पः म॒रा न सव॑न्तः । प्र यत् स॑मु॒द्रमर्ति क्रूर पर्षि पाय व म् । धुनिँः । इन्। धुनः अ॒णोः अ॒पः । श्रीराः । न । सन्तोः । अ । यस् । स॒मु॒द्रम् । अति॑ । अ॒दु । पर्षि चारथे॑ । तुच॑म् | बम् । अ॒क्ति ॥ ९ ॥ स्व॒स्ति ॥ ९ ॥ ० इन्दम्पविभा जमश वंशम् म् पदमी समुद्रम् कण गतिमयम, क्षत्री विमान भार हुचि ॥ ॥ स्वम॒स्माक॑मिन्द्र वि॒श्वधः॑ स्या अनुकस॑मो न॒रां वृ॑प॒ाता । सो विश्वा॑स स्पु॒वां म॑ोदा वि॒धाम॒प॑ बृजनै जीरोनुम् ॥ १० ॥ लम् ॥ अ॒स्माक॑म । इ॒न् । वि॒षधे । । [अबुकमः | नुगम् । भृऽपाला । सः । नः॒ । विश्वमाम् | स्पृधाग | स॒हःउदाः । विद्यामं । इ॒दम् | बृजन॑म् | अ॒नुम् ||१०|| बेयम् अस्माम् इन्दमः मृष्याहा भय | सःश्व द्रपिता अब इति हिलाके [९७५ ] राषिःो देवा | बिष्टुप सिडा मनुष्टु मत्स्यपाधि ने बहः पात्रस्पर हरिबो मत्स॒रो मः । वृष ने कृष्ण इन्जी स॑हस॒सात॑मः ॥ १ ॥ मसि । अपा॑धि । ते। महंः । पास्पदव | ः अ॒न्मः । वृष । ते॒ | बृ | इन्दुं । बाजी | महलसालैमः ॥ १ ॥ ● १. नरिवो... गुणारिख शुक्रो-