पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-&978, 44] अवलम् वेट० मिठानि नामानि भवनि मिस स्वचा तक्तः सुमपन्तु मे देवीपु यमनबिनकामा ५ ॥ दति द्विवाः ॥ प्रति॒ प्र यहीन्द्र हून् म॒हः पार्थिव सद॑ने यतस्व | अश॒ यदे॑षां प॒शु॒षु॒प्माम॒ ए॒ता॑स्ति॒र्ये नार्यः पम्यनि त॒स्पुः ॥ ६ ॥ । म । यानि॒ । इ॒न्द्र॒ ॥ अ॒हुः । नॄन | म॒हः | | सद॑ने । यम॒स्य॒ अर्ध । मत् । ए॒षाम् । पु॒गुऽनुप्रास॑ः । एतः । स॒र्ये । न । अ॒र्यः । पौंस्यनि । त॒स्युः ॥ ६ ॥ प्रति है वह महोत्स्वधर्मदे सुनुव प्रति इमा! गच्छा बोकेशनमध्यानातरमं अस्लाम् मना स्वबठानि वितिन् या स्वामीति ॥ ६ स प्रति॑ि धोराणामेनाम॒यास म॒रुतौ शुण्य आतापब्दिः । ये म पृतनापन्त॒मत्रानं॒ न स॒तय॑न्त॒ सँगैः ॥ ७॥ अभि॑ । घो॒राणम् । एतनाम । व॒यमा॑म् | अ॒रुता॑म् । श॒त्रे । ज्ञाय॒तान् । पब्दिः । मे। कम्। पु॒त॒न॒ऽपन्न॑म् । ऊः । न॑न् । न । घृ॒तय॑न्त । ः ॥ ७ ॥ मेमोरपानाम् इग्वन समाप्तम् : अभिन्।ि ऋषि त्वं मानि॑म्य इन्द्र वि॒श्वज॑न्य॒ा र स॒रु सुरुषो॒ गोम॑वाः । स्वनिभिः स्तवसे देव दे॒वेवि॑मे॒ जन॑ ज॒रदा॑नु॒म् ॥ ८ ॥ अनलाम् । ॥ ऋ-११५ 1 I । मामे॑भ्यः । इ॒न्द्र | वि॒षय॑न्पा बड़े स॒रुवमि॑ः । शुरुभैः । गोऽन॑माः । स्तयानेभिः । स्तवसे ॥ दे॒व । दे॒वैः । वि॒याम॑ इ॒नम् । बृजन॑म् । बरददा॑भुम् ॥ ८ ॥ Tosh १. मो. २-२. गति को ६. "मानानां वि विठ मारकम् । इन्। ता सिद्भिः सह | निःस्वंसे न सिर्फ गम् (२,११५१५ इति द्विवीबाटकं चतुर्भाच्याचे वर्गः ॥ 8. म.