पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15,4] म येन॑ द॒ीर्घ म॑रुतः शुभम युष्मान परी॑षमा तुरामः | आ पत् ज॒तम॑न् च॒जने॒ जना॑म ए॒भिर्य॒ज्ञेभि॒स्तसमियाम् ॥ १४ ॥ I येने डॉम् । मृतः ॥ शशम | युष्मान | परी॑णसाः । आ । यत् । त॒त्न॑न् । प्र॒जने॑ । जनसः । ए॒भिः । ० महता! नर्वेमारी चैन बहुगा धमेन डे :पस्थित वहीबा बनाः आतम्पन्ति नःमतम् आनुमामिति ॥ ए॒षः स्तोमो॑ मरुत इयं ग्रीमन्ार्यस्य॑ आ॒न्यस्य॑ क॒ारोः । एषा या॑सष्ट ज॒न्वै रू॒पा॑ वि॒द्यामे॒षं वृ॒जने॑ अ॒रदानुम् ॥ १५ ॥ ए॒षः । अ॒ः । क्लोम॑ः । म॒रुतः मास्य॑ । मान्यस्यै । कारोः । आ ॥ इ॒षा । अ॒ग्नी॑ष्ट॒ ॥ त॒न्ने॑ । व॒याम् । वि॒वाम॑ | इ॒पम् । घृ॒जन॑म् | औरऽददा॑नुम् ॥ १५ ॥ बेट० मा पूर्वम् (१.१६५.१० ) १ मः। नत् । अ॒भिदैम अट्याम् ॥ १४ ॥ इदिद्विारकेच -119 [९६७ ] 'रामयों मैश्राम जिगिः पाना देता ज्योतिः । स॒हवं॑ न इन्द्र॒तयो॑ नः स॒ष॒मिषो॑ हारेवा गर्तन॑माः | स॒हस्रं राय मायध्यै मह॒षिण॒ उप॑ नो पन्तु वाः ॥ १ ॥

स॒हस्र॑म ते॒ | इ॒न्द्र॒ । ऋ॒तये॑ः ॥ अ॒ः । [स॒हस्र॑म् ॥ इ । ह॒रे॒ऽव॒ः । गुर्तऽत॑माः ॥ स॒हस्र॑म् | राय॑ आ॒यवे॑ । सहक्षिणे: 1 ऊ । भुः | य॒न्छु । बाजः ॥ १ ॥ बेट० इन्दसद्विमाणि' यानि मङ्गलम् रजयामि, महाि "पूर्ण बानि बसमान मातृषित सहभस्मान् "उपमणकन्तु | ॥ 1 ॥ आ सोऽवमिम॒रुतो॑ य॒ान्वच्छ॒ाज्यभिर्वा वृदहिवैः सुषायाः । अय॒ यदे॑ नि॒भुनेः पर॒माः स॑मुद्रस्य॑ चिदू धनय॑न्न र ॥ २ ॥ प.अन. - वि.४४ ww WH