पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tota 1 माहित भूवै र वि इस धूप के बाद मोर मस १४.१.१) यान सो अस्य केंद्र यई ददर्श हिकमिन्तु यक्ष्मात् । मा परि॑ अ॒न्तप्रति॒िमादेश || ३२ || [२०. यः । हुँए च॒कार॑ । न | सः । स्यबेट | मः | ईम् । दशै| हिरोइन् । जुम्मा | सः म॒तुः। दोनो। परि॑नः | अन्तः |ः । निःअचंतिम । था। विवेश || ३२ || वेट पाबकारी मामा- आम छत्रीबीच दोपः भानूनीय दि पुनः ● "मस्त जीवः अन्तः अनेकः आप देने जानाति को मुबइति ।। ३ । म पि॒ता म॑नि॒ना नामि॒त्र बन्धु माता पृ॑थि॒वी महीयम् । उत्तानयो॑श्च॒म्वो॒ोयो॑भि॑र॒न्तग्ने॑ पि॒ना दु॑हि॒तुर्गंमार्थात् ॥ ३३ ॥ ● छोः । म | पिता जुनिता नाभिः । अत्रे | बबुँः । मे। माता | सिवाँ सही | हुपन् । उ॒तानमः । च॒म् । पोनँः । अ॒न्तः । अने॑ । पि॒ता । दृहि॒तुः । गम्। आ । थात् ॥३३॥ बेटौप हिदि अप शब महवी इयम् पृमिम मम माता भगति उन मति खत्रहितः मम्मी बाहित य अवधि: सवस्थाः गर्मम् नातिकशोणिवांसबषः धीति ॥ ३३ ॥ विकपं. पृच्छा पर॒मत पृथि॒ष्याः पृच्छामि॒ यत्र॒ भुव॑नस्य॒ नाम॑ः । पृच्छा पृष्ण अव॑स्य॒ रेत॑ः पृच्छामं वा॒ाचः प॑र॒भं व्यो॑म ॥ ३४ ॥ छापम अन्त॑म् । पृथि॒त्याः | पृष्ठामि । अत्र॑ । मुनस्य । नाभिः । पृष्ठात् ॥ वृष्णैः । अञ्च॑स्य । रेतंः । पृच्छामि । वा॒चः पर॒मम् । जिम ॥ ३४ ॥ १. देशा दि "मागतः ि ८.१-१