पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४३] या न दिया इसव व ॥ (४,३५) हमं स्थमधि ये स॒प्त सस्थुः स्वः। मार स्वमारी अ॒भि सं न॑वन्ते॒ यत्र ग निहिना सुप्त नाम॑ ॥ ३ ॥ I I इ॒मम् । वर्षमा अधि॑ । ये स॒त । न॒स्थुः | स॒प्तच॑कम् । सुत | चन्ति । अर्थाः । । स्वरः । अ॒भि । सम् | नक्ते अर्ज गर्योम् । निहि॑ता । स॒त । नाम॑ ॥ ३ ॥ चेकूटस्थ ने अविह्नन्ति' मतदः शस्मिन् मेऽमिस्रम्पतन्धि अस्यन्वन्तम् काममूवः को दंदर्श प्रथमं जाय॑मानमभ्य॒न्वन्तं॒ यद॑न॒स्था त्रिम॑र्त । भ्रम्प असुरमात्मा के स्त् को वि॒द्वांस॒मुप॑ गा॒ाच प्रमा॒तत् ।। ४ ।। कः | दुदर्श | प्र॒घुमम् । जाप॑मानम् | ज॒स्नुअन्त॑म् । यत् । अनुस्था । विभर्ति | भूम्या॑| असु॑ः | असु॑क् आ॒त्मा स्वित् कः वि॒र्मम | उप॑ गा॒ात् । प्रष्टुम् । ए॒तत् ॥॥ सिक 'सूर्यासजगत soye मानिसः कान नामकान तो निहियानि ॥ ३ ॥ मेवीति का प्रथमम् बाड़मानभू पुरुषम अनलाम्बा: पाद: ही बुवा जाता इति का निवासम् अष्ट्रम उपगच्छति भूमिः १०,११५,१ ) मिति ॥ ७ ॥ 4 पार्कः पृच्छामि मनसार्विज्ञानन दे॒वाना॑मे॒ना निहि॑मा प॒दानि॑ । दत्से व॒क्रयेऽधि॑ स॒प्तु सन्तून् त्रिवि ओवा ॥ ५ ॥ पा: । मि॒ | मन॑सा । अवैजामन् दे॒वाना॑म् । पुना। निहि॑िता । प॒दानि॑ । P य॒त्से | च॒क्रये॑ । अधि॑ि । स॒न् । तलि | कुपः | | ॐ इति ॥ ५॥ J १. सर् - बट० पम्हस्वामि देवानाम् एना निहिवानि बासस्थानामि । 'वाइमरमासाम इमेदएकताका: (५१,१०,३४) वृतिकालिन रुपयः देवाः । "नार-मंग" (नाम ६.१.१४) तेराम बामेवानमिति ॥ इदिविवाह तृवीच ॥ ""मात्र डो