पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३] प्रथमं मद १०५१ थे। जिन॑म् । परि॒ऽपश्य॑न्ति । ए॒कम् | ये । म् । आ॒तुः । सुरभिः | नि । हर॒ | इति॑ । ये | अचैन । मांसमिक्षाम। आने । उ॒तो इन। नपा॑म् । अ॒भिऽयू॑तिः ॥ अ॒ः | इन्कुछु । बेट वेबपरितः पन्तकवि अरभिः मिर इन अवस्य देव कृषमान मांस बनाये रस चाउचमनम् तु ॥ १२ ॥ तेषाम् I यणं म॒म्पच॑न्याउ॒खाया या पात्राणि कृष्ण वा॒सेच॑नानि । ऊ॒प्स॒र्या॑वि॒धाना॑ वरू॒णाम॒ङ्काः अ॒नाः परि भूषन्त्यर्थम् ॥ १३ ॥ यत् । नि॒ऽऽश्च॑णम् ॥ आ॒स्पच॑न्याः ॥ अ॒स्त्रायः । था 1 परवा॑णि । यु॒ष्णः । वा॒सेच॑नानि 1 ऋ॒ष्म॒ण्या॑ । अ॒पि॒द॒धाना॑ । च॒रुणाम | हाः | मुनाः । परि । भुव॒न्ति॒ | अस॑म् ॥ १३ ॥ बेमौसमु तिनीम्डलाम् इदगा पात्रे मनसेनं अति पिनानाम्नागि अधिनानि मानि वसनीमूना मेक ॥१३॥ निकमेणं नि॒मद॑नं नं यच्च॒ पश॒मये॑तः । यच्च॑ ए॒षौ यच्च॑ घात घासता ॥ १४ ॥ नि॒कर्म॑णम् 1 नि॒िनम् ।नम् । यत् । च । पर्जीशम् । अवैतः । यत् । च॒ । प॒षौ । यत् ॥ ऋ॒ । धा॒सम् | ज॒धास॑ । सर्जी | ना। ते । आफैँ। दे॒वेषु॑ अ॒स्तु ॥१४॥ I ट० क्रिमणादयः क्रियाविशेषाः। विशिः किमो परिर्नविकर्मा । धाम शम्" बटन कम १७ माध्वनीद् धूमम॑न्ध॒सा आज॑न्त्य॒मः । इ॒ष्टं बीतम॒भिग॑ते॒ वर्षङ्क्तं तं दे॒वास॒ प्रति॑ गृण॒न्त्पश्च॑म् ॥ १५ ॥ मा। त् ॥ अ॒ग्निः । नयाँत् । घुमन्धिः । मा। उ॒त्वा । भ्राज॑न्तो अ॒भि । जर्मिः। इ॒ष्टम् । वी॒तम् । अ॒भिय॑र्तम् । फट्कृतम् | चम् | दे॒वासैः । प्रति॑ि | गृष्य॒न्त । अर्थम ॥१५॥ 1 बहू भूमाः नः कामे माअाई झम्यो विधि- भिक्षा तुम्कृतम्, राम् इमम देवा पनि नत्रम् ॥ १५ ॥ इदि द्विवाहकेतीबाध्याये मदमों वर्गः ॥ ॥ 1. मास्ति २. नं. २ मानिि ५. रिपेरि सिद्धोः से म. प्र. 1. from A¹ d. 19-19.. w. 41 ft. ८.डी.