पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९११३] जयमे मध्यम् डाबवामिति) ५० वः हरामीटर से पूर्व अक्षत को मष्टा अवन्ध इति भरतीय नस्म यूजपि अधिकवचमम् मम ॥ १२ ॥ सुषुप्वांये॑ ऋभव॒सद॑पृच्छ्रतागो॑म॒ क हुदं नो॑ अनुबूषत् । ने॑ द॒स्नो बधये॒तार॑मजीद संवत्सर दमदा व्य॑रूपत ॥ १३ ॥ मुसुष्वांस॑ः । ऋः । तत् । अपुष्कृत । अगा । कः | हृद्रम् | नः | अनुभूव । चाग । अ॒स्तः । धार॑म् ब॒श्वीत्। | इदम् | अद्य | वि | जगत ॥ १३ ॥ यः सत् पृष्ठम दे कि इदम असा अनुषन ज्ञानबसा बोतारम् । वेदमा बस्नः इत्मानम् । मत्स्मा पुषःबुधाः सर्वदम् अस कासमवेत्वृत्रिम् ॥ ॐ स दि॒वा यन्त अ॒रुतो भूम्याऽभिर॒यं वा अन्तरिक्षण याति । ब॒द्भियो॑ति॒ वरु॑णः समु॒द्रैर्युष्मा॑ ह॒च्छन्तैः शवसो नपातः ॥ १४ ॥ ति॒या । यान्ति । म॒स्तैः । भूम्यो | मिः | यम्। वार्तः । अन्तरिक्षण | पाति । अ॒ऽमिः ॥ प॒ाति॒ । बरु॑णः । स॒मुवैः । युष्मान् | ह॒न्त॑ः । वासः । नृपातः ॥ १४ ॥ तः सुम्बारबर्तनः, अब बानः अन्तॉरेंसण माति, राई, बुग्मान् इतः बसः पुत्रा 1 इति द्वितीय तृतीय दृषि इत्वं वर्गः ॥ [ १३२ ] ऋषिः। निहाभिः ॥ मा नो॑ मि॒त्रो पणो अर्य॒मायुरिन्द्र॑ ऋमुखा म॒रुतः परि॑ रूपन् । वाजिनो॑ दे॒वजा॑तस्य॒ सवैः प्रवृयाम निदर्थे वीर्योणि ॥ १ ॥ 10 Sove मा | नूः | ईप्रि॒शः । वरु॑णः ॥ | युः । इन्द्र॑ः |ः । म॒रुः । परि॑ि । य॒न्। यद्र । वा॒जिन॑ः । दे॒ऽना॑तस्य | सः । ए॒ऽव॒याम॑ः । वि॒िद्भ् । यो ॥ १ ॥ नेकुट० शबू: बाबु मा बस्मान मित्रारदः महान् बन्द वनितासामणि 1.-"... निषेध बन् IBAN: भी स्तुत हुन