पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३४ वः गति सेवा दिन अः इन्ााव ओभ दिवाणयामः इति तबाह मान्यति ॥ 'इदि द्विवीबाह द्विवोचायाः ॥ [५७ ] देवा | बचाः वेवसा कविता

श्री अरा॑ध्य॒ग्निज्म उदे॑ति॒ सूर्यो ब्यूपान्द्रा मवो अ॒प आयु॑क्षताम॒श्विना॒ यम॑ने॒ र प्रासावीः स॑वि॒ता जगत् पृथ॑क् ॥ १ ॥ आः । अभियो । अयोधि । अ॒स्निः । ज्मः । उत | पति | सूर्यः । विषाः | चन्द्रा । अर्बुज्ञाताम् | अश्विन यावे| रम्।प्र। अनावत् । दे॒वः | ता । जग॑त् । पृथ॑कृ ॥ १ ॥ भित्री मी ● बेट० होमा बदमासी आमः बिन्याः पर्वण्यास सूर्यः उन्म यकश विवृणोति नमन स्वीत् | काय सूकम् ॥ १ ॥ I [४२,२७. क आत्मीरम यद्र पुझाय॒ वृष॑णमशिना स्थै घृ॒तेन॑ नो॒ मधु॑ना स॒त्रमु॑श्चतम् । अ॒स्माकुं न पुर्ननासु जिन्वतं वयं बना शूर॑साता मजेमहि ॥ २ ॥ यद। इस वृष॑णम् | रम् | I । नः | मधु॑ना | स॒त्रम् | उक्षतम् । अ॒म्माक॑म् ।। पृत॑नानु । जन्वतम् | त्रयम् | धर्ना | शूरैऽसाता | महि ॥ २ ॥ बेटा वा कविरथम स्माकम् एव स्वोजनमानेन मोकबदम् | शत्रुम्ब: भजेमहि ॥ २॥ बरसायासम् । भयानि मा अ॒र्वाट् चि॑च॒क्रो म॑षु॒वाह॑नो॒ ग्यो॑ अ॒राज्यो॑ अ॒श्विनो॑र्पा सुतः । त्रि॒व॒न्धुरो य॒घवा॑ वि॒श्वसो॑मः शं न॒ आ व॑षद् द्वि॒पते॒ चतु॑ष्पदे ॥ ३ ॥ अ॒र्वाङ् । त्रि॒िऽच॒क्रः । ए॒षु॒ऽन्वा॑नः । रः । अन्ः अ॒वः । । सु॒ऽस्तु॑तः । त्रि॒िऽस॒न्धुरः । म॒घवा॑ वि॒श्वसमगः | शम् । नः । आ । नक्षत् | उपदें। चतु॑पदे ॥३॥ बेटा त्रिवः'गः, मधु अविभिः सुष्ट्र युतः । सिम्यान धनवान् विश्वानि सौनाम्यानि सः सुकडिखे बरसे भ था बहदु ॥ ३ ॥ १.मारतो. ३. मारिसको मारिरि वर्ष. ६. ए.के