पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू १५२ ६ ] मर्थमं मम् आ धे॒नव मामने॒यमत्र॑न्तीचे_प्रिये॑ पीपपन्सस्मि॒न्नूष॑न् । पि॒त्वो मिशेत व॒युना॑नि वि॒द्वान॒ासाविवा॑म॒मदि॑निरूपेत् ॥ ६ था । धे॒नवः॑ः । स॒ामतेयम् । अव॑न्तीः । ब्र॒ह्म॒ ऽप्रिय॑म् । पि॑य॒न् । सस्मन् । ऊध॑न् । पि॒न्वः मि॒त त्र॒युना॑नि । वि॒िद्वान् । धा॒ासा | त्रिवो॑सन् | अदि॑ितिन | पेत् ॥ ६ ॥ बेटाम्प नः मनोमवयत्र बाथका सबै पतैमानाः नामदन अथवाचा कामतिर पाणः महानदी सोऽहम् भिमिकामागम् ॥ ६ ॥ आ वाँ मित्रावरुणा इ॒न्यजु॑ष्टि॒ नम॑सा देन॒ावच॑सा वच॒त्यम् । अ॒स्माकं पृत॑नासु ससा अ॒स्माकै दृष्टिया पाग ॥ ७ ॥ था । वा॒ाम् | मि॒ित्रांत्र॒णा । च॒न्वर्जेंटिम् | नम॑सा | दे॒वो । अव॑सा । व॒व॒त्यम् । अस्माकंन | अर्ज | शृर्तनासु । स्याः । अ॒स्माक॑म् । इटिः । दिव्या | मुडपारा ।। ७ ।। कूट मिशान! दे। हे भरवहम् याम् बजार्थम् रहना 'आयाम | खमा सति अस्माकम् स्तोत्रम् मुडेषु शत्रूमभिभवतु अस्माकम् एषः सुअवतु I हिदि मंदति ॥ ७ ॥ इति के द्वितीयाध्यायेद्वार बर्गः। [ १५३] त्रिवाि 1. नास्ति R. t-tf A¹. "दीन श्री यजा॑महे वा॑ म॒हः स॒जोष व्यमिमित्रावरुणा नमोमिः । घृ॒तैषी॒तस् अव॒ यद् वा॑म॒स्मे अ॑ध्व॒र्यो नीतिभि॒र्मर॑न्ति ॥ १॥ 1 प" । वा॒म् । म॒हः । स॒जोषः। भिः । मित्राणा | नमः॑ःऽमिः ॥ घुलै | धूतन्नु इति घृतस्नू । अर्ध । यत् । चाम् । अस्मे इति । अध्वर्यः । न | श्रीतिभिः | मरन्ति ॥ १ ॥ बेट० बगायो काम् महान् ● मन्वारी ! अप] गए बुलो मानः 1 ६-६- नारि इविनिः मित्रा: २. उरिवम् रि': नास्ति ब ● - ८. पूर्व प्रति ॥ ॐ ॥ .... wife frui. १. गान्धि