पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाप्ये [140 ] दीवाषिः । निर्देशक || शुरु स्वामान बच॒sरिर॑ग्ने॒ सबै स्वि॒दा सोदस्ये॑न ऋण आ स॒हस्य॑ ॥ १ ॥ रु वा बोर: अ॒ग्ने सबै स्था॥ सदस्य॑ ऽदय रणे । आम॒हस्य॑ ॥ बाकिस्म भगति राय मनानाम् जहारगृहे अभिगन्धा बया का भगत | उप॑नि॒नस्य॑ अ॒निः प्रोषे दुरुप | कुदा च॒न प्र॒जग॑तो अदैवयोः ॥ २ ॥ । नि॒नस्य॑ अ॒निने॑ । प्र॒ ऽोष अरुणः । कुदा [ धन प्र॒जग॑तः । अदैवऽयौः ॥२॥ निःपकपद् धनम् अधयकलः कदा भगच्छदः बड़ा गन्तुमिचाति मनरेद्रयाप्पविधीन निर्मः | "देश्यः कस्यारिः अभिमन्ता दो अबलि ॥ २ ॥ चिपि गृहावन्यन सामीसं सचन्द्रो मत्य हो वाष॑न्तम दि॒िवि । प्रत् ते अप्रे व॒नुप॑ः स्पाम ||३|| सः । अ॒न्द्रः । त्रि॒प्र॒ । अर्थैः ॥ म॒हः वर्धन्ष्मः | दि॒वि । प्रध्ये | इन्ते । जाने। बुनुभैः। स्पाम ||३|| बेटमः देवमनुष्यालाम्, 'मेधाविन्! मनुष्य:मानवमां भवति सद्दान् स्माम इति द्वितीबाइके द्विदीवाच्या एकोनविंशो वर्गः ॥ कि [ १५१ ] देवता, न्यासी जम्बू | मित्रं न में धिम्या गोर्पू य॒ष्यवः॑ स्व॒ध्यो॑ वि॒दथै अ॒प्सु जीजेनन् । अरेंजता रोद॑सी पासा गिरा प्रति त्रि॒ियं यज॒वं अनुपामत्र॑ः ।। १ ।। मित्रम । न 1 श्रम | शिम्यो । गोडे । शून्पर्वः । वाष्यैः वि॒षै | अ॒प्सु । जनन् । ताम् रोद॑सी इति। राम॑सा । वि॒ग | प्रति॑ प्रि॒यम् । य॒जतम् । ज॒नुप॑म् | अर्मः ॥१॥ 1 19. र मानि हिं ई. ८-८. २. नाशिक. ३. बालिटिम् वि. प्र.निलः ५. ६.वि.एस ---