पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१-१२ अयुच्यपृष्ठार कर्मिर्नः पायुभिः पाहि अ॒ग्मैः । [१,०१,१११ अद॑ब्रहेपितेभिटेऽमि पर पाहे नो जाः ॥ ८ ॥ अप्रैऽयुष्चम् | अप्र॑युष्ठद्ऽभिः । अग्ने । शि॒वेभि॑ः । म॒ः ॥ प॒लुऽभैः । पु॒रह | शम्मैः । अद॑ब्धंभिः । अर्हपितेभिः । इ॒ड़े। अमितुमिः परि॑ । पाड़ | नः | जाः ॥ ८ ॥ बेटा I का माजी!" निर्मचम मेसिपःस्मान् रामान: ॥४॥ "दवि द्विवाद्विाज्याचे नमः [ १४४] मणिः । निर्देवा जगवी जन्यः एति॒ प्र होतो ऋ॒तम॑स्य सा॒ायोवो दवा॑न॒ पसं॒ धिय॑म् । अभि सुप॑ः क्रमते दक्षिणावृतो या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निसते ॥ १ ॥ इति । म 1 | श॒तम् अ॒भ्य॒ । भा॒पया॑ । ऊ॒र्ध्नाम् । दधा॑नः । शुचि॑शसम् । धिय॑म् । अ॒भि । हृच॑ः । क्रम । द॒क्षिणाऽवृतेः । याः । अ॒स्य॒ | शामै । प्रथमम् । हु | निस्ते ॥ १ ॥ I बेट० यस् भने: कर्म वाताव होता महवा पति उसाम्भावन अध्वर्युमिशिणा दिनमाणाः अभिमतेःःःस्मामाया प्रथम व निमन्तवादविनुमनि ॥ १ ॥ अ॒भीमृ॒तस्य॑ द॒ोहन अनूषत॒ योनों दे॒वस्य॒ सद॑ने॒ परी॑ताः । अ॒पामु॒पस्ये॒ विमृ॒तो यदाव॑स॒दथ॑ स्व॒धा अ॑षद्, पाभि॒रीयते ॥ २ ॥ अ॒भि । म् ॥ ऋ॒तस्यै । द॒ोहनः । अनु योनौ॑ ह॒वस्य॑ । सद॑ने । पावृताः । अ॒पाम । उ॒पस्यें | वियो॒तः । यत् । आ । अव॑सत् | जये॑ । स्य॒वाः । अभवत् पाभ: । ईपेन ॥२॥ I बस्तुन् समस्या दोन बोनी व भाम् उपत्यानेऽत्रविबा मिपिवधि, गामिः सा मच्छते ॥ २ ॥ युयु॑षः सर्वेपस॒ा मदिद् वपु॑ः समानमये॑ वि॒तरि॑जवा पि॒यः । आीं मनो न इन्पः सम॒स्मदा बोर्न र॒श्मीन्सम॑स्त॒ सारंथिः ॥ ३ ॥ 1. नायब २-१. पास्थि मु. ३. "चा ४. वि. बेटभ को वा