पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेमा [३४. श्री हति॑ि । च 1 इ॒ः । अ॒स्मत् । अ॒भि । तानि॑ । स्यो । स ए॒न्। पृधानि॑ । मा | ॥ जारिपुः । अ॒स्मत् (पुरा । उ॒त । जारिषुः ॥ यत् । नः । चि॒ित्रम् | युगेऽयुगे। नम्। घोषत् । अयम् । अ॒स्मार्घं । तत् । इ॒हूतः | यः । । दुस्तर॑न दिस यत् च । दुस्तर॑म ॥ ८ ॥ ब्रामणा मक्ता किन्तु अव सनावनानि अम्माकमान भवतु | ः रमः | दिया ज्वम् बहनोपान उम्म ० इम्सुमचम्तमा चारव ध्य मे अ॒नुप॑ पूर्वोः प्रि॒यः को अनु॑दुस्ते में पूर्व मनु॑र्विदुः । तेषां दे॒वेष्वाप॑तिर॒स्माकं तेषु नाम॑यः । तेषां नमाम गिरेन्द्रा॒ाबी जा न॑मे वि॒रा ॥ ९॥ अ॒भ्यङ्ग् | ह॒ 1 मे । ज॒नुष॑म् । पूरैः 1 अगः । प्रि॒यमेधः कः । पूर्वै । मनु॑ः । वि॒िदुः स॒या॑म् | दे॒वेषु॑ । बाउप॑तिः । अ॒स्माक॑म् | तेषु॑ । नाम॑यः । I तेषांम। पदेन॑ महि॑ । था। नये गिरा। इन्हा इति आ नमै गिरा ॥ ९ ॥ । मनु॑ः । विः | से। मे। I I 1 I दिवोदयःमृत्य से पूर्वे जानन्धि | नेपाम कृष्णकुप्रभृतीनाम्यत्तिः षु अपति । आमा नेषु नामक शांतेचानि म महव इन्द्रामीण याम्यमिकरोमि I मन्त्री योनि ॥ ॥ होतां यक्ष व॒निनो॑ वन्त॒ वायै॒ बृहस्पतिर्यजति बेन उ॒वमि॑ः पुरु॒वारे॑भिरु॒धाम॑ः । जगुम्मा दूरर्जादिशुं लोकमद्रे॒श्च॒ त्मनः॑ । अघा॑रयद॒रिन्द्रा॑नि सुः पुरू सजा॑नि सुक्रतुः ॥ १० ॥ । लौ । य॒श्व॒त् । व॒निन॑ः । अ॒न्त॒ । वार्य॑म् | बृह॒स्पति॑ः । यज । वे॒नः । [स॒मैः । ज्वभिः | उ॒वने॑ः || गृभ्य 1 टुरेऽऑदिशम् । लोकंम् । अद्वैः । अर्थ | रुपनौ। अधोरयत् । अर॒रिन्दो॑नि । सुः । रु | सः ।। १० ।। 8... 2. rige f¹. ● भावः ५. बा १-२ बास्ति दि ६..