पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र भा [ ९३७] मोहादिः । क्या सुषमा या॑त॒मदि॑भि॒गोंधता मत्स॒रा इ॒मे सोमोसो मत्स॒रा आ जानादिवित्रा म॑न्त॒रुप॑ नः | इसे वाँ मित्रावरुणा गशिरः सोमः शुक्रा गशिरः ॥ १ ॥ सुसुम । जा । पा॒तम् । बवि॑िऽभिः । गोऽश्रताः | मराः ॥ ॥ मे । सोमा॑सः । स॒रस॒रा । इ॒मे । था । राजाना | दि॒विऽस्प॒शा । अ॒स्मा॒ऽत्रा | श॒न्त॒म् । उप॑ नः अ॒भे ॥ ब॒रम् । मि॒ित्राषठणाः । गोऽआशिरः सोमः । शुक्रा: 1 गोऽओशिर ॥ १ ॥ I बेट० पछेप: तन्तः सोमम् प्रादभिः जम्मामा बाजा: स्कटप आजह सोमाः मित्रा- ही युवचोरपव पयोमिश्रणातीति | ♥ इ॒म आ या॑न॒मिन्द॑वः सोमा॑स॒ो दया॑श्विरः स॒ताम्रो दयि उ॒त वा॑मु॒षस बुद्धि स॒कं सूर्य॑स्य र॒श्मिभिः॑ । सुतो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑ज॒ताय॑ पी॒तये॑ ॥ २ ॥ [१] इ॒मे । आ ॥ प॒स॒म् । इन्द्र॑नः ॥ सोमोसः । दर्षिऽजाशिरः | सुताः । दरियाशिरः । उ॒त । वा॒म् उ॒षसः॑ः । वृधि । माकम् । सूर्य॑स्य । मिऽमिः । सुतः | मि॒ित्राय॑ । बरुँगाय 1 | चा: । ऋ॒ता 1 पीतये ॥ २ ॥ बेटाइडियः । इमे दिप्ताः सुताः सोमाः दुनिमिया मा मम् अपि नाम : बोधवाके सूर्यरातः सोमोमामि मिश्रम बरमान सत्यनुनाल धामाय जोमनः ॥ १४ चौधनुं न वा॑सरी बृ॑ह॒न्स्परि॑भिः सोमे॑ दु॒न्स्परि॑भिः । अस्मि॒त्रा मैप॑ नो॒ा सोमपीतये । अयं क्षौ मित्रावरुणा॒ नृभि॑ः सुतः सोम आ पीतये॑ सुतः ॥ ३ ॥ 1. नास्ति बूको नगद दि. ३. भागा: स 9. "1 TA' w.