पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१४] प्रथमं मम् अ॒ये॑ मि॒त्राय॒ वरु॑याय॒ शन्त॑मः सोमो भूत्वव॒पाने॒भ्याभंगो दे॒वो दे॒वेष्वाभंगः । तं दे॒वास जुपेरत विश्वे॑ अ॒द्य स॒जोप॑सः । तथ राजाना करो यदी कर्तादाना यदीमहे ॥ ४ ॥ अ॒यम् । मि॒जाप॑ । चरु॑णाय 1 शमूऽत॑मः | सोमेः | सु । जमाने॑षु । आऽम॑मः । दे॒न । दे॒वेषु॑ । आऽर्भगः | सम् | दे॒वस॑ः । जुरल | विवे॑ | अ॒व | स॒जोष॑सः । तथे । राजाना। कृपः । यत् । ईमहे | अश्वाना। पद | ईमहे ॥ ४ ॥ 1 वेट० अयम् सिवाकोः तु देवा मध्ये पावनीयः देवः | नयू इमन असहवाः सर्वे देवा: सेवाम् | तथा मन्त्री इति ॥ M वर्च यो मि॒त्राय॒ वरु॑णा॒ायावि॑ध॒ज्जनगणं तं परि॑ पातो अंहंसो श्वा॑स॒ मर्त॒ममः । सम॑र्य॒माभि र॑शत्यृ॒नूपन्न॒मनु॑ ऋ॒तम् । उ॒क्थैर्य ऐनोः परि॒भूषेत व्र॒तं स्रा॒भुव॑ति व्र॒तम् ॥ ५ ॥ यः । मि॒त्राय॑ । वरु॑णाय । साथैषद् । नर्मः । । . टाइम | मलैम | अहंसः ॥ तम् | अर्यमा अनर्णम् । नम्। परे। पातः । अहंसः | मि । ति | खजुभ्यन्त॑म् | अनु॑ । नतम् । उ॒क्थैः । पः | पुनोः । परिऽयूपति | स॒तम् | स्तोमैः | जाऽभूपति | व्र॒तम् ॥ ५ ॥ ● बेट० वः मित्राय हमाम जनः वबम्बम्' नम्' 'अम् अस्पृवम् अस्मालम् इस डील: पापाय परिषः अभिरक्षा कर्मयोःो अति, भिमुअ ॥ ५ ॥ मन्त् नमो॑ दि॒व बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वावरु॑णा सुमूळीकार्य मीळ्हुएँ । इन्द्रमशिष्ठ स्तुहि वृक्षम॑र्य॒मषं॒ मम॑म् । ब्यांग्जवन्तः प्र॒जया॑ सचेम॑हि॒ सोम॑स्य॒ोती स॑महि ॥ ६ ॥ नमः॑ः । ति॒जे । बृह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ | पोच॒म् । षणाय । म॒हुषे॑ । सु॒ऽमि॑लो॒काय॑ । ॥ इन्द्रम निम । उप॑ । स्तुहि॒ वृक्षम अर्येमण॑म् | अम् । ज्योकु । जीवन्तः । अजयो । सचमड़ि | सोम॑स्प १ कृती | सचेमहि ॥ ६ ॥ · १.२३. ↑- नास्ति' 1-1 ४. नाहित - १०४ ४.५..•. "ऋषि.