पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ [WARNA, CAL पनामाच निहाति निर्गच्छतु। मेव उमस्थ दामाच का बाहि ॥ १ ॥ ० मा दश कामुक मनः मन्द॑न्तु वा ब॒न्दिनो॑ नाथ॒चिन्वोऽम्मकाणामः सुकेता अमिनो गो: कणा अ॒भिदः ॥ याणा र दक्षं सच॑न्त ऊतयेः । सीना युवाने जिय॒ उप॑ शुक्त ? धियः ॥ २ ॥ I । मन्म॑न्तु म॒न्दिन॑ः इति । इन्द॑वः । अस्मत् । काणाः । सुताः । अ॒भिश्च॑वः । गोभिः । णा. अ॒मित्रः ॥ यत् । । श्रुणाः । दश्च॑म् | सच॑न्ते । उ॒तये॑ । सञ्जीवी॒ना । नि॒ज्युत॑ः । वने॑ । भिमः । उप॑ । वृते । म | चि ॥ २ ॥ 1 1 बेट० भन्यन्द्रका मथितारः बाद मानवानि पशुभिः 1 [[:] परिचरमा कमकुणा नियुक्त बालु होस । महाडी नियुत कामाय रस्ते दामाद नुमन्धि गुमाः ॥ २॥ रोहताण वायू र अजिरा बुरि बोळ्हें हटा रिबोळगे। जर आ स॑स॒र्तामि॑व । प्रच॑य॒ रोद॑सी वामगोषः असे वासयो॒ोपः ॥ ३ ॥ बौधा ५ वा॒युः ॥ यु॒क्ष्ङ्क्ते॒ । रोहि॑ता । अ॒स्युः 11ः | धूमि हे || म | बोध पुरम्ऽधिमः | आ 1 1 प्र । चक्षय | बोदेसी इति । वासय | स॒पः | वैसे | त्रास | पड़े | ३ ॥ I 1 I | अवि॒रा । घुरो वरि॑ष्ठा | स॒तम् । ०'यापुः पुकाचिकाः रमनजीत घुरि बम भोग बार: स्वपतीसनी गधा कोचपति भवन बदा ॥ ३ तुम्य॑स॒पास॒ शुच॑यः परा॒वने॑ अ॒द्धा वर्षा मन्ते॒ सु॑ र॒मनु॑ चि॒त्रा नये॑षु र॒मनु॑ । तुम्बै धे॒नुः मुंबईया त्रिवा॒ वच॑नि दोहते । अज॑नयो च॒क्व॒तया॑म्यो दि॒व आ ज॒सणा॑म्भः ॥ ४ ॥ 1-4. मस्ति २.३. भनेक बोसोषः. ४४. डिि ●ो.