पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा [1, 2. अ॒भब्लम्प चिद॒द्विष भी तुमनाम् दि॒न्धि टूरिय प॒दा महावैटूरिया पदा ।। अ॒भऽन्त्रस्य॑ वि॒श् । अधि॒ऽवः शीतनाम द्विन्धि अटुरिंगो | पदा महा अमेरिणा | प॒दा ॥ २ ॥ 9.20 वेट प!ि 'हिरो निन पाइबर महण सेब युक्तेन ॥ २ ॥ अमां मनवजहि॒ सधैँ पालुमनींनाम् । बेलस्थानके अनेके महाबलस्थे अर्बुके ॥ ३ ॥ अर्थ । आ॒सम् । अनन् । जहि । ः। तुमनाम् ॥ चैव स्थानके । धर्मकं । महास्ये | अर्मके ॥ ३ ॥ बेटबामनीलाम्बसम्मेलबारेंः ॥ ३ ॥ यासो॑ मि॒नः प॑च॒ाशतो॑ऽभिर॒पाव॑षः । तद् सु से मनायति कुन् सु से मनायति ॥ ४ ॥ पासा॑म् । वि॒नः । पंचाशतैः । मि॒ः । अप॒शपः । सव् | से मनायत 1 सत् । स । । मनायति ॥ ४ ॥ टरसामाडीमामा चिदपि उशिवाम् ॥ ४ ॥ सुड पि॒मम॑सृटमम्पूर्ण पि॒शाम से ण सर्वं रक्षो नि बेईय ॥ ५ ॥ पि॒भृष्टम् अ॒म्णम्। वि॒शाचैम् | हुन्छ । सम् | मण सम्| | मि| नई ॥५१॥ कूट श्रीमान् साम् पुरोमामयुर वर्मा इन्द्रः इविनम् ॥ ५॥ अमेहन्द्रा अभी नः शो हि यौः थान भीष दियो घृणाम भीष मंद्रिवः। भुम्मिन्त॑षु॒ो म॑िने॒नेभि॒रय॑मे । अरुष अप्रतीत घर सम॑भिः सभिः ॥ ६ ॥ 11. क