पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

]] वैचमे म वि॒नत् पुरै नब॒तिमि॑िन्द्र पू॒रखे दिनोंदासाय॒ महि॑ दाशुषे नूनो बर्जेज नुपें नृतो । अ॒तवि॒ग्वाम्म्रं गिरेब्रो अमरन् । महो] [धना॑नि॒ दर्यमान ओज॑सा वा बनान्योज॑सा ॥ ७ ॥ मनत्। [पुरैः । तिम् न् । पर। दिदाय । टुपै तो इति। । दाजुषे॑ । नृतो गति॑ि || अतिषिय | शम्वरम् | गरेः। मः। को। अभत् म॒हः | धर्मानि | दयमानः । ओज॑सा । बियो । धर्नानि | आता ॥ ७ ॥ ॥ 1 इन्द्र नवतिम् पूरीः पुरके दिवोदामाय महविः प्रबधक नेता! | वियो प्रतिदिनोदासायः हुशांत बर्षो इवान् महाबू मध्यस्थ मनानिक मम ॥ ॥ इन्द्र॑ः स॒मत्सु यज॑मान॒षायै॒ भाव॒द् विश्वे॑षु श॒तम॑निय॒जिषु स्व॑महेष्वा॒जिषु॑ । मन॑वे॒ शास॑त्र॒तान् त्वचं॑ कृ॒ष्णाम॑रन्धरद । द मिश्चै नतृषाणपति॒ न्य॑सा॒ानपत ॥ ८ ॥ 1 इन्दः । [समऽ । यज॑मानम् । आर्य॑म् । प्र | बदतमऽतिः | वाजिषु॑ । स्व॑ःऽमीळ्हेषु । आ॒जिषु॑ ॥ मन॑वे । शासैद् | ज्ञान् । त्वच॑म् | कृष्णामः | अ॒न्त्रय॒त् । घव॑त् । ४ । विश्वेम् । तृनुषाणम् । श्रोति । नि । अमानम् । औषति ॥ ८ ॥ जजमानम् ति से बाजिषु सोऽन्मानान् मन्येराव क ददवि हिनस्ति परमेषु नृथ्वला बाजभानन्। हात जोज॑सा प्रत्ते वाच॑म पायतीज्ञान आ पायति । उ॒ञ्ठा यत् प॑रा॒वतोऽज॑गन्नतर्फे को । सुनानि॒ विधा मनु॑षेन सुर्वणि॒रा धैव सु॒णि॑ः ॥ ९ ॥ मूर॑ः । च॒क्रम् | ८ | वह॒त् | जा॒तः । बोज॑सा ] [प्र॒ऽपि॒दे । त्राच॑म | अरुणः भुषापति ईशानः। आ । वापस ॥ व॒शो पद पराइस्तैः । मजेगन् । उ॒तये॑ । कुबे : सुहानि | मियो । मनुषा | सुर्वणिः । अहो । वि सुर्वणः ॥ ९ ॥ 1. वि. १.३२. खेड न. ३-११९