पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ निपू माति॑मसि॒ कर्मस्य चित् पि॑णो अर्चा चुरानेना र बन्य॑से । विश्वानि पुरोरये पर्ष अगसा बों अच्छे ॥ ५ ॥ माये पेट० बुद्ध नियमान || वन मनु मध्यमे, विश्वानि भानुमतः ॥ ५॥ मनोनमभिः । मिसुम्| अतितिन् । अव॑स्य ।। ष्ठाभिः | अ॒भिः । म तिमैः । कृष्णभिः । उ॒म् । क॒तिऽमि॑िः ॥ तेषि॑ । नः | यर्पा 1 पुरा | अनुनाः | हुए। मन्यसे । विवोनि । ।। पूगेः । अप्रै । पर्ष । वः। आमा 1 वहि॑िः ॥ न॒ः ॥ अच्छ॑ ॥ ५ ॥ ॥ बिंदूद र अनुम्योपडपालि 1 सिमेनामिया ११. ३. टिम्ब मान्मापुम्चनुपाहवयम् वामिका "इवि विवाह प्रमा प्र तद् चयूँ भन्यायेन्द॑वे॒ हन्पोनय इ॒षान्मन् रेज॑दि रोदा मन्म॒ रंज॑नि । स्व॒यं सो अ॒स्मदा नि॒दो धैरंजन दुर्मुतिम् । अव॑ सवेद॒घशंसोऽवत॒मत्रे सुमैिन संवेत् ॥ ६ ॥ म । तत् । षोध्येयम् । अन्याय । इन्देवे | हृव्यैः । न । मः। अन् । रेन॑ति || स्व॒यम् । सः | वस्यत् | था | निंदः । अने॑ । शत्रुत् । स॒ऽसः । अवम् अर्प | मन बेट० इबसेकेन्द्रीत ईद अनुयुनाव इन्द न्। गन् जेसि। उहा। अजेत । तिम् । । 1 धैः भवेत् ॥ ६ ॥ स्वयम् प्रति गति । 'अवान् कामवाना(२०, ४२) इत्र नः स्वयम् एव मितिः मन्जिभैः पववतु | सः पादः जन्तरम् मग या ि च॒ने॑य॒ सोया चितन्त्या॑ च॒नम॑ ह॒यिं र॑यिः सुवीर्य स॒ण्वं सन्तं॑ सुवीर्यम् । दुर्मन्नं सुमन्तु॑मि॒षा पृ॑वीमहि । आ स॒त्याभरिन्द्रं पु॒म्नतिभि॒र्धज॑त्रं पु॒म्नह॑तिमिः ॥ ७ ॥ बने। तत् । होया | सन् | पिम् ह॒विश्वः। नीम्।। मन्तैम् । मुम् यो | मुफ्ते ऽभिः । या । हुँए । हुपा ॥ पुच॒म॑हि॒ ॥ या स॒त्याधिः । इन्द्र॑म् | ईतिऽभिः | पचैत्रम् | हृतिभिः ॥ ७ ॥ ९. शाकि ४...