पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समान् [ १२५ ] वान् ऋषिः : राम देव माता र प्रारित् ति॒नं चकवान कृष्णा निर्धने । तेन॑ य॒जां व॒र्धय॑मान आसु॑ रा॒पम्पोषेण सन्चते सुवीरे ॥ १ ॥ प्राताति। रम् । प्राइन्न । केन॑ । म॒नाम् । ध॒र्धय॑मानः । नबुः । यः । पोषण | सुते । सुरैः ॥ १ ॥ शमस्वःया कूट० तमू फिमेकातेन धनेवावयमानान भगतिशोमीरःनिति ॥ १ ॥ सुगुर॑सन् मुहर॒ण्यः स्त्र बृ॒हद॑स्मै॒वय॒ इन्द्रो॑ दधाति । यस्त्वा॒ायन्तं॒ वसू॑ना प्रातरित्वो मुढीज॑येव॒ परि॑मुन्स॒नाति॑ ॥ २ ॥ मुगुः । असत् | सुऽहिर॒ण्यः | सुअर्थः। बृहत् । अ॒स्मै । वय॑ः । इन्द॑ः । व॒वा॒ात्ति॒ । यः । न्वा॒ा ॥ आ॒ऽयन्त॑म् । त्रसू॑ना । ततः यत्र | पदि॑िम् | स॒ऽसि॒ना ॥२॥ बेटः स्वः यः इन्त्रः वा न्या आगलम्बा !!! बापाका या पक्षिण मी स्वयः, इविकीमान् शिवम् काशस्वकार ॥ २ ॥ आय॑म॒द्य सकुनै ठन्टे पुत्रं वसु॑मता रथे॑न । अ॒ो पा॑य मत्स॒रस्य॑ स॒यद्वरं वर्धय सुनुवा॑भिः ॥ ३ ॥ I आय॑म । अष| सु॒ऽकृत॑म् । शतः | हुन् || पुत्रम् | यता | वचैन । अ॒शोः । सुतम् । पायय॒ । म॒त्स॒स्य॑ स॒यम् वय॒ | स॒मृणोभिः ॥ ३ ॥ मेट० गतवादवि अम्बान मलामा पागम आयुविधा परिक्रमा ग श्रमदात्रीमियोनिमरीति ॥ ३ ॥ मम्म ११.३.२.. P. L. frv. ७. ... 1