पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€184.4] प्रथमं मगन्म उप अदा शुन्ध्यू न वर्षों नो॒ोषाह॑वा॒विर॑क्रत प्रि॒याणि॑ । अक्षण स॑म॒तो चो॒षय॑न्त्री शश्वत॒माना॒ात् पुन॑रे॒णाम् ॥ ४ ॥ उप॒ इति॑ । बद॒श | शून्च्यु॒वः॑ः । न | पर्छः 1 धाव | आदिः । अकृत | प्रि॒याणि॑ य॒ऽसत । न । स॒मतः ॥ ब॒घव॑न्ती | श्मा । आ । अगा | पुन॑ः | आयुषणाम् ||१४| बेट० या उपश्यतेबरोवारकामा निरूपाणि सुहास मिमन्तो दिया मनाभःशुमन्तीमांसुषमां अध्ये ॥ ४॥ पूरे जो अ॒त्यस्य॒ ग जनित्र्यकृत प्र केतुम् । व्यु॑ प्रथने वित्त॒रं वरी॑य॒ ओमा ए॒षन्त पि॒त्रोरु॒पस्था॑ ॥ ५ ॥ । अवै| राजेस | अ॒त्यस्मै । गर्भम् । अनैित्री । कुकृत॒ । प्र । तुम् वि। ॐ इति । प्रयते । वि॒श्तरम् । ॠयः ॥ आ मा पुगन्नीं । पि॒त्रो प ॥१५॥ बेटा सन् गेम्सरियोजना सितम्रदिपवत्ति यात्रायो॥५॥ इतितमायामः । ए॒वेदे॒षा पु॑नर्मा ले कं नाम न पर बृणकि मम् । अरेमाई शादाना नार्यादीत न म॒हो वि॑मा॒ाती ॥ ६ ॥ ए॒व ॥ इतः॑ ॥ ए॒षा । पु॒रु॒ऽतमः॑ । हुये । कम् । न । जजमिम् । न । परि॑ । ऋ॒क्त॒ । आ॒गि । अ॒रोपसः॑ । त॒न् । शर्मादाना। न । अमौत | ने। न । मुः। वि॒िऽमार्गी ॥ ६ ॥ पेटमै एषा पुरुनमा दुणाव अनिता एम्ब्त्वाचमाया से कुमारात नावे नाम सर्व मतीति ॥६॥ या अआ पुंस ऐति प्रतीची गगन मन धननाम् । ये पत्ये छत सुवास उषा हलेवनि रिजीते अप्सः ॥ ७ ॥ जैन पुंसः ए॒त । प्रतींची गर्त । स॒नये॑ । पनौनाम् । जाया । प्रत्ये॑ । ती | सुवासौः | उ॒षाः ह॒षा । नि । रणति । अपर्भुः ॥ ७ ॥ 1. मास्तिक नव दि.