पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ERU, #K] आ 1 ः ॥ हृवण्युम । ओशिजः । हुवष्यै | बोचन | शंसेम्। अर्जुन | नंद । प्र । भुः । पुष्णे | ढ़ाने वा । गच्छ॑ । चो॒ोत्रेय॒ | सु॒ऽवा॑तिम् । क्षुः ॥ ५ ॥ को "योग चित्रिणी पेट दुप्प वनसीम नाशाय प्रयोग पुनः दानाय ॥ साक्ष्य मन्सून स्वाव इति द्वितीबाहके अस्मान्यान्ये यमो गैः ॥ श्रुतं में मित्रायलमा होमोत हु॑तं॒ मद॑ने वि॒श्वत॑= सम् । भोर्तुतिः सुश्रोतुंः स॒क्षेत्र॒ा सिन्धु॑द्भिः ॥ ६ ॥ I श्रुतम् । मे। मित्रावरुणा। हम मा त | खुम् 1 सद॑ने । वि॒वः | श्रो॑ । न॒ः । श्रोतु॑ऽरतिः । यत्रो । मिः | अ॒ऽमिः ॥ ६ ॥ बेट० क्रम इमानि जानाम्यजितम्। बजे बु शोभवः ना ॥ १ ॥ सावाँ वरुण मित्र गतिमंत्र ऋ॒ता पुज्ञयम पुज्जे । प्रि॒यर॑ये॒ दधा॑नाः यः पुर्द न्ध॒िनासो॑ अग्मन् ॥ ७ ॥ ऋ॒तुषे । सा । बाम् । [यणं । मित्र । ए॒तिः । गम् । श॒ला | पुञ्जयमेषु । पुॐ । श्रुत | वि॒थये। दधा॑नाः । स॒मः । पुष्टम् । नि॒ऽव॒न्वा॒नास॑ः । आ॒मन् ॥ ७ ॥ बेटी गिने ना कोः मानिमका हातिः कढ़ीषसि । नागपत्रे कधित्व कुनानि त्रिचर शान नाम: समनि बिडागठाः ॥ व॒स्य स्तु॑षे महि॑मषस्य॒ बाधः म सने॑षु॒ नहु॑षः सुवीरोः । जनो यः प॒जिनी॑वनभोजतो र॒थिनो अझै सूरिः ॥ ८ ॥ I अ॒स्य । स्तुभे । महिंऽभषस्य । गर्भ: । सर्वा॑ स॒नम॒ | नषः । सृडवीरो: 1 जनैः । यः । प॒म्येः । वा॒जिनी॑वान् । अऽअतः । दृथिने: 1 मम् । सुरिः ॥ ८ ॥ बेट० १० अस्म तुम्बासोद महामण भणम् उद्वसह पुत्रेः भवेद म मनुवाई | अनः सः मोइत्रातः रामवतो अनस्य कम ॥ ॥ 1. परन* दि०१३. मुझे.. अनुष्य वि..