पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किपेति । आ । यद । म 1 मति । पाः । त्रि॒िषुः । याः । ष । नुनम् । वि॒ऽच्छान् । अनु॑ ॥ ध्रुः । कृपते | जाना | दया | वोम् | अ॒न्याभिः । प॒ति ।। १० ।। कारण मान किनांत दुबै समृदा यात समावदः समीपचनः । समीक्षा | मेव जानीमः, चिजगत प्रदेसमोइत्य जिन् प्रथमेकाननस्यात्र सुन्दः । गाः पुया उपयः पूर्वकालेषु युटवः नूनम् सुचान मितिः इदानीमल करें। वारदा हितैः नः पू: हरते "राति ३.१०) इत्पामः । वयोवस्पु- शिवाय तान्ति धरुषा पुत्र सुनाशका बन्ना | कामवमाना, अच्छे वा बदिता I - 1 ६-६. नास्ति काकान्ते" कुचोपदीभ्यानापम् । प्रच डोमिस मचिन चिः ॥ ३० ॥ ०दे दे काममा सहुति जिसकेः । पा पुरा व्यूड अगति | बहन् इह" अनुयाि

सम्बन्धि

B सला किवधि भवन्ति । मुंबमु र उपसः अनु कप कामवमाना । धार्मा अति पास न्याभिः ॥१०॥ मुद्रल० उपाः समया अति कर्मा मनोतिन्छन् परिश्रमा आकारमा मृहमवधि-संचालविवार | वस्य tमति | वेग वयसोऽबन्तत्वमुक्तम् पुरा गाः जा व्यूः युट: सला: जूनम् अयम् इदम्बाउन्सुति सुहा व्यक्ति सत्र पूज:ताइनसः मात्रातः कामनमाना हानी सोच अनु कपने अनुकलते समय बदतिलो दवा मान्सदेचापि कनकन दीप्यमानोवाः अन्याम ि गोपि दोर्यः ॥ I इति भवमाटके बहवः ॥ yष्टे ये पूर्वतरा॒मप॑श्यन् यु॒च्छन्तपुष मर्त्योमः । अ॒स्मासु म॑नि॒चक्ष्या॑मु॒दो ते य॑न्ति॒ ये अ॑प॒षु॒ पश्या॑न् ॥ ११ ॥ ऋतिम् 1. नास्ति २.को. लिम्फो कामदेव वि -दिती हु, १०. बास्ति'. ११.. २. १४ मन्ति