पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्ग अभ्यसम् सु११२ मँ ४ ] है झुमेके कायमै कोषमारास समनमा समन्वयित्वसचिव विचित्ररूपे वा ॥ ३ ॥ वि बेट० एकः आसन्नमनस्य सम् अनुसिहे गरमः कस्यों गताबाम् मन्ना त्यांचा पोशः नप शोषणपरिमाणे 'संसरों ने क्षमेक (१,७,११६) इवितु | हम विभिडस्पै ॥ ३ ॥ काः रात्रिला विक् मुल० स्वतः भगिन्योः शम्युमोः अध्या मामाचतो मार्गः सम कासमार्गेण बचा पिसाः जगन्तः अस्सामादिक उम चोकमानेन सूर्येण अनुसिया शोभनमेशने सामुत्पादकत्वा भोजम व्यःकसिमसामा alt क्रमक मेने परस्पर न दिस्टा। उन वरः दोकानुमत्व ॥ ॥ मास्व॑तीने॒त्री सुनृता॑ना॒ामच॑नि चि॒त्रा वि दुरों न आनः । आ जग॒ढच॑ नो रू॒पो ज॑रूपवा अंजीग॒र्भुव॑नानि॒ विश्वा॑ ॥ ४ ॥ भास्त्र॑त । ने॒त्री । स॒वता॑नाम् । अन्ये॑दि । चि॒त्रा | बि । दुईः । अ॒ः | आ॒स्योगः ॥ प्र॒ जग॑त् । यि कुँइति । न । रापः || उषाः | अजीगः | सुर्यनानि । विवो ॥ ४ ॥ मैत्। वायाम्। कीवीडितलाम्म पनि बा बद्रःवाल अपर्वत्रि राम इत्य: वित्रा विचित्रांग दाहाराम: म्यम् वि आमा विगुणोति प्रकाश बवोत्यमेः । म केन्द्रला || दुकाप्रमण जगत व्यापार का सामनः उरिणः । बनानि "थि अनः विव्यापी किया इति क्या उचाः जिसमः। दोनो भुवनाविश्व वाचा नेगी पूर्व महा परिधान 1-4.--१. नादिर्प... नः सम्य माहिती (५,३७.१) मुख्यावागि प्रति ॥ ४ ॥ प्र.वि... डॉ. ७.८-९ बास्ति १०. 91-51..