पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयमे मण्डल यामि॒ः सूर्य परिया॒ायः प॑गवर्ति मन्वा॒ावा क्षेत्रत्ये॒ष्व॑तम् । मि॒ प्र स॒रदा॑न॒माव॑तं॒ तार्मिक विभि॑रखना ग॑तम् ॥ १३ ॥ यार्मिः । सूर्य॑म् । ऽधः । परावर्ति । म॒न्धातारम् | मैत्रेऽपध्ये | आतम् । यार्मिः । चिम्म | अ॒रवः॑वन | आतम्। साभिः । ॐ सु। अतिऽभिः ॥ ॥ था। गतम् ॥ (111411) ० कामिः कतिभिः सूर्यम् नाहित्य परिमाव: निमचिनी! परित्राप्नुमः | कुछ व अम्बान्तरे दसैवान् | अन्धातारम् मान्याना बाबा २ | पति दूरे विग्रह के रे सुनि' (१,१०,१९) इवि विभिः । नमणि 494 'लाइ दिन्ति दृषि गया। आगतम् शाऽस्य पुजारीः बागनी या तिहासमादे – बि काक्रामक नोक्नुर अधियो कुटाव जागत्य ● पनि शत्रूम विगृह प्रित्यर्पबाबतुः' इवि बड़ेचं मन्यावारमिति | ग्रामिः जोतिहासमाते- 'नाहान ऋषिप्रेन्कामोऽवमे हरतुः" इति। वाचवति दिवोदाव' (१११६.१०) इि चामिक अभिवम् अरहानम् ममुतवनदानावें बनविति। ताभिः ॥ १॥ युच्यते लवमन्त्री बेट० गामिः सूर्यम् परिणयः दूरे वा सूर्धनि इवि मन्मन्धातारम् मनुष्यस्वेपुढेषु क्षेत्रपेश साहीविषयेषुः । बामि: मेवादिनम् भरद्वाजम् मुल० प्रायति वरदेखि सूर्यम् विवामिः कतिमिः मनुयायः पुत्र घरि शफमः । क्षेत्र परिधितिः पतिः सम्बन्धि कसुआगतम् कामः शिः विम्चाधिवम् महाजन का चामिः ॥१॥ दिवं मन्दानारम् रक्षतम् । करें। साभि॑र्य॒हाम॑तिथि॒भ्वं त्र॒जुषं दिवो॑दासं म्हत्य आप॑तम् । यामः पूभि॑ियै न॒सद॑स्पुमाव॑तं शामितिभि॑रखा ग॑तम् ॥ १४ ॥ मायैः । म॒हाम् । अ॒तिभि॒ऽवम् । कुश युव॑म् । दिवंःउदासम् । म्। वातम् । पाधैिः । पुःऽमिये॑ ॥ अ॒सदैम्युम् । आहु॑तम् (धार्मिः ॥ ॐ इति । सु फुतिऽभिः । अविना। आगृतुम् ॥ । १. १.१. बारित करें. १५. माहित.