पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समा श्रा म॑नी॒षाम॒न्तरि॑स्य॒ नृभ्यैः सु॒चेव॑ घृ॒तं जु॑हवाम वि॒धना॑ । राणा ये पि॒तर॑स्पर मोचार्जमदन वो रजेः ॥ ६ ॥ 1 आ। म॒मीषाम् । अ॒न्तरि॑क्षस्य | च॒ऽस्य॑ः । पु॒चाव घृ॒तम् ॥ जुड़वाम॒ । वि॒द्मना॑ । वाराणश्वा । थे । पि॒तुः । अ॒स्य॒ । स॒चरै । इ॒मवि॑ः । वाज॑म् । अन् | दि॒वः | रज॑ः ॥ ६ ॥ स्काइन्यु बाम इत्यादयान सम्बम्पवितम्य | मनीषाम् स्तुतिम् अन्तरिक्षस्य वही मुत्र विमरियापदांसा मिल्पः यःमनुष्याणा। मनुष्यामृतम् महम आमदावाद वा चिनीपादौ पुण पूर्व मरावं मो बारामेस्तामने ये सवः सःला सिमस्नेन में चितुः सर्वप्राणिनां पितृभूवस्य चाका कवितुः स्वमूह सहचविणेतियां (तु. निक २. १४)। मोडम्यः | अभिः || माजाविष्यसम्बन्ध म् अहदन' आडनावं दिवः अबक्यूल्स् रजः कोकम् देक्सोकं चारूडन्ध स्वः ॥ ६ ॥ बेटा ना कृतम बात एवं भवन अन्तर कुमेन सो मध्यमस्थानपनिवेन्यः कति दिनः पितृमूवस्य यस्य सवितः बयुवम् मास्वाद विनिवन्तः । म्यः सोमपीए प्राप्त इति मन्त्रालयमा मुल० सम्पदा नेतृ नेतार, द्विान्ताः गया इवि सुबाम यादव विधाड़मेन कु] इति शेष: 1] [कपिः सर्वच प्रगत: पालकत्व सूर्यस्य त महानिदरनकोलागि सबिरे भूरा कोऽपि सन्ते (या ११,१६ ) इति । मःमःोसायटोक म्हात्मामालादिभिः कर्मशिन्येक देवत्वमय मानुष ६ ऋ॒ते॒ इन्ः शव॑सा नवयानुवर्षाज॑मि॒व॑नु॑भि॒र्वसु॑र्द॒दिः । युष्माकै देवा अन॒साहन प्रियेमि निष्ठेम पृत्सुतीरसु॑न्ताम् ॥ ७ ॥ ऋ॒भुः 1 1 [प्रैः । पासा | नवयान्। भु: । बाजेभिः | वसु॑ऽभिः | वसु॑ः 1 ह॒दिः । यु॒मव॑म् | दे॒शः | अवं॑सः । वह॑नि । प्रि॒ये । अ॒भि । ति॒िष्म | सुतीः । महुँन्क्ताम् ॥ ७॥ ःमः इाद भगवा हम इस विशेषणम् । - जाति मुझे ...हि. ८.नं. L