पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१, २६. गौमासम्मवाद इनॉगतिः प्रति इत्यये अथवा भुषनामहोपवि तानि धानिन म मान्नानि तनु छवीत्यर्थः । तेन का माल जमानुपाश्मियोमा समाइराइडापित्यर्थः अनन्तरं सुनस्य द्वितीया या नहीं. श्वमिस्मे ॥ 1 ॥ oso बेट० मः" इन्द्रामम्मर दुबो बोधि मनामि अभि विच पुरवनिम्नसिसि ॥ १ ॥ मुह 'इति प्रमोदज वीर्य सुम् म ऋषिः। विष्टुप् म्यूः इन्ही देवा ॥ इन्द्रायणी: पुषयोः सम्बन्धी मः रथः विश्वना सुरुवावाणि दाम बहे ग्रामिण पश्चात सुवर्णमयान् बन्नखचितत्याच स्वप्रमामिः र अवतीनवैः सेन बचैम मा कानम् अस्मधम्म् पर्या सरधान एवं रथम् सम्भवांसा युगपदेन बिन्ती पुषाम् बागडतस्व आगमनानाम् तमसोमस्य सोम नम् मे विनम् ॥ १॥ याम॑दि॒दं भुव॑ते॒ विव॒मस्त्यु॑रु॒पण वरि॒मवा॑ गर्भ॒रम् । तारी अयं पाव॒ सोमो॑ अ॒स्वर॑मन् मन॑से यु॒वम्या॑म् ॥ २ ॥ यावेद इ॒दम् । भुवनम् । निम्। अस्ति | तरु॒ऽव्यचां | इ॒मना॑ स॒रम् । सावा॑न् । अ॒पम् । पात॑वे । सोमैः । अस्तु । अर॑म् इन्द्राी इति॑ । मन॑से । पुत्रऽभ्या॑म् ॥ २॥ भाषद इत्रम मुक्त कमाने (११ अस्बिन I कीम् उच्यते। उम्म्पचा ममता कम विलोणमिति पाँबा छवियासिनामा परिवम् नेक बचना डाहेण । वनिमत्यपि प्रबिन (६,१५०) इम् इनविष्यत्व

इमनिषश्च अपवा] बहुइलिनाराय

I जभवन केल्फम्यूतकंकणा तृतीया विवातिना शुभुत्लेन समाददइने दुरगाइन् । [मगार्थ | अवधु पालो बलुन् सोमः नन्नु स्वालाप | मरमु बकम् । पर्वात महेन्द्र 1 किमचंपन्उच्यते । मन्छे समझदेमात्र यात्रभवत्वा प्रीति वा श्रीभ्य मिरवर्य के पातु I भ्याम् ॥ २० ● 1. वास्तवि 1. Teine fit, १. सुलम ७ वारि मै... ४. पं.