पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SUC देसमाप् शम्भः मितिः चोभानुदात्मिकाः कर्णाजी की भापमान पुनःपुनरावयामि पनि टिस्वापि कहिल्यर्थः । या परिवोबिन्तत 'करवः (निव२, १० ) [अन्नामाः । यः । अत्याधिक - महति मिटायपि वा धनमवितदेव इवतीयैः ॥ १ ॥ देशः देवानाम सुतम् इति । बरियाः! भगत सुमतिः शुनपुनरावंताम्बाचन्दपाल बादमे का या मागवा मन उम्मपित्रो 1 ॥ सुदेवानाम् हवि एवं द्विवीय भूणाम् । इस नि: देवा देवत' | मशः देवानाम् इन्जारीनाम सुम्सुम्पति है ः मन्तः अस्मान् सुजयम्भः भक्त दवा वः माकम् इमति सोमनाति: महामतिः अर्गाची झवृमिणी भात्यात भावसंताम् वा प्रतिः संचित्वारि घाष्ठापिपुलरा 'यरियः' इति धननाम। कवि सम अस मैनाविरमा मित्यर्थः ॥ १ ॥ नो दे॒वा असा ग॑मन् साम॑भिः स्तु॒यमा॑न इन्द्र॑ इन्द्रयैर्मेन्त पुरुद्भिगदत्यैनों अदितिः शमै संसद् ॥ २ ॥ 1 उप॑ । नः 1 दे॒वाः । अबैसा । आ । गुमन्तु | रसाए । साम॑ऽभि । स्तूयमा॑नाः । इन्द्र॑ः । इ॒न्व॒धैः । म॒स्त॑ः । म॒रुवमि॑ः । यैः । नः | अतः । शमे | पुंसद् ॥ २ ॥ म् नः देवाः इन्द्रायःसा पाउन थाहावयः। सामानः स्तुबमामा लामिति अभिसाकुसापड- मारोपा २६५) इत्वे बहुम्म् पुत्रपौत्राथचना बहुवचनम् मोऽपि समसामसाध्यवादा कोचमः | मामांसामसजिमि सुकवादिना शरमेन वामः दुबमाना इत्म माइन् इनः इन्द्रन उच्चन्ने मेला महेन्द्र यः । मिनिनिधि मसारचमीदवे व शिबास्केस महास्यः सहवःमभ्यम् ददातु ॥ २॥ देवाः रक्षणेन सह अहिरसाम् ग्राम स्वयमानाः अतः सुव पेट है. तेथूको. २.. .. ४-१. डिविया को माथि