पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र॑स्पते॒ सद॒द्भिवः॑ स॒मं च॑भ योर्यत से मनु॑र्हित दीमहे । वर्ष न दुर्गाध चैसवः सुदानको स्मन् सो निष्पपर्धेन ॥ ५ ॥ बृह॑स्पते । सर्वम् इत् । ईमहे | बर्षण न सुझान् । कृषि | शम् । चौः । यत्। ने। मनु॑ःऽहितम् । तव । दुगात् । असुरः | सुहालयः विमा नुः । अहंसः । निः । पिपतैन । मदन हम समिति सदस्य [1] ( सुगम् इथि सुगमस्थपठितमपि सुखनाम दरम्यम् अस्मभ्यविन्द १०२.४ किया कुछ सुखम् कि वीं शम् जर्म सामानामविहामां रोमादीनाम जोः बोठिः प्रभावा केला आमच्यात्सुः सुखमधिगम्यत इति मुख्यमन्त्रोच्य श्री पोसिलेवान्नां वायसम्बन्धःख उपशमन् उत्पित्स्वविधासम्पन्नः बन्मनुद्दिनम् मनुष्यहि किशित नग सबै ईमहे वयम् कि रयम् न I बृहत वाचा ॥५॥ ० बृहस्ते श्रदम् इन्सदै ना आमाकम् मुम्सुम् कृधि कुछ अपि च मे व लभूतम् छन् समभीचान होगाणाम् उपमम् बोः कस्यानां भवानी बावनं 1 मनुर्हिगम अनुनाहिये माम अन्य समान ४५ ॥ I इन्द्रं॒ इन्सों कृत्र॒हणं शचीपर्ति काटे निवा॑ह॒ ऋषि॑तये॑ । रयं न दुर्गा ईसवः सुदानको निम्पिपर्तन ॥ ६ ॥ इन्द॑म् । वृ॒त्सैः । च॒न॒ऽव॒न॑म् । पम्। टे। निः । ऋषैिः । आ॒हत् । स॒तये॑ । वर्धम् ॥ ॥ दुःप्रात् । इ॒मत्रः नः | विच॑स्मात् । नः । चईसः । निः । पिपर्तन ॥ ६ ॥ स्कन्द पाइन्सः बाइयात्मनामापटि: काम भूषा : शहूतानिये कीसम्मम् इमाइग्नसम्पतिम् भ्यालयाचा मार्याचा अगर कमेनामा २,१)। मैन्यमणिपतिम् | कुसकीं। घंटे मिळ:२३) कृप क्षति प्रति क्या । अनि A 1 ति निवाः ॥ दादिलयन डल्डानमंत्रो मामाभाः । निनाम् । वर्तमानाबादम् न ६ ॥ ऊतये 1. २. भारत ३.-...