पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरे म [१०५ ] चन्द्रम अन्तरा सुपर्णो भावते दि॒वि । नवौ हिरण्यनेमयः प॒दं चि॑िन्दन्ति विद्युतो वि॒िधं में अस्प रौंदसी ॥ १ ॥ च॒म्ब्रमाः॑ः । अ॒प्सु । अ॒न्तः । था। मृहपर्णः । धामते । दि॒िवि ॥ ॥ न । ऋ॒ः । वि॒षि॒ण्य॒ऽनै॒सः । प॒दम् | विन्द॒न्ति । वि॒श्वतः । वि॒ितम् । मे। क्यरोदसीहत । बन्द० सुमार, उन्माइलेवानिवनामा- नामृषि प्रतिमाधि इत्समेत्रका कित्से बैद मिश्रॉम्तो बेचनेवानि मतः पराणि श्रीनि सूकामि वैचदेकानि । सूफे इतिहासमात्यक्षतेखाल मानावना- - करनेः यः पुत्राएको चिंद था आरव सनुस्वल्पास्टीन पाव को हत्था बनिसुलझाडीबास | ७५८ गोमहत्या होमि स्वस्थ निम्ता मूर्य कडूवसोमयागस्य मृत्युनै अपसे । वन् पिबमिति क्षेत्र परदा सन्न कम्पनी वा साम इडियन मनसा विहाम्यम्यादीनि सामाि शमिता वीरममिष्ण बागायें रेवान भामुदाब | वे' भूदाने बृहस्पतिः जान देवगनु. पर्व मन्त्रमा नमुः। शगागतार् त्रिः चन्द्रमाः इत्यादिना" इति । चन्द्रमाः अन्न व मध्ये। इविकाशः जम्म स्वमण्डले स्विस इत्यर्थः । डीररुः | सुपर्ण पूण प्रीड इत्यस्वदूपम् सुनु पितानाहाः प रश्मिनाम ( . न १,५) समयावत्र जम्ममत्यर्थः । इमिमान् करोति । बच्चन आभने अदुवा" मेकानं गति ते दिवे बुढोक । तु शुष्माकम् | हिरमी वाव दियो मोबा हिरण्यासां सम्बोधने हिरवनेमणः । पदम् पावृविधानासाकार बन क कृपजायते तन् पदम् इम्युच्यते । तत् उ निन्दन्ति मन्तेजनाः | इंडित || स्त्रमा स्वतः सर्वविदि , गुप्माकंतु हे विद्युतः । भोपित स्वयंतिमेस विज्ञाने का प का सदिदाभिप्रेवन् । स्वपि सम्ब्रिद्दिनस्वान् स्वो विनिर्देशः। द्वितीबायें बढ़ी। मैं स्वोत्रभिः ● L ● ॐ नमिति | विज्ञापमं चसुधारणा किपट, विजाबोवमिदं दुःखम् | विज्ञान" चामहस्व- इतबाममितरतमित्यर्थः हे मान्! ॥ ॥ ● कोरे सुरे मनु | उपाय: स्यात् बेनाइमिहत्यः इन परकै ब्राह्वानकारजमगनमुन्यमाना बात्रि देव प्र.न. १२. नाहि. १३. मा. 31.विषा ६. अणे. १.३३. भारत. fa ८-८.१.१०.वि. ११.""