पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरे मम्मे स्वरब वान डीजे बालिग

  • 76

मद्य सम् अनुष्यन् दधिमविवाएं डॉकम इनाम् देवास: कर्ममुददा सुतिभि की व क्रमेण वर्ष मापबन्न उत्मवाद मध्य भागा उत्पन्वये ॥ १ ॥ अ॒स्य अनो॑ न॒प॑ः स॒प्त वि॑ति॒ द्यावा॒ाषामा॑ पृथि॒वी दर्शतं नपुंः । अ॒स्मे सु॑र्याचन्द॒मना॑मि॒यव॑ अ॒द्धे फार्मेन्द्र चरतो वितरम् ॥ २ ॥ अ॒स्य 1 अप॑ः । ज॒धैः । स॒प्त । विति। पाषाश्राम । पृथि॒वीम् । पु॑ः । अ॒स्मै इनि॑ । सू॒र्या॑च॒न्त॒मसः॑ । अ॒मि॒ऽचने॑ । अद्वे । कम् । इ॒न्छ । चरतः । मि॒रम् ॥ २ ॥ I स्कः डीएसन विजाते। भारी जा रामैन (तु. २. ३) 1 दर्शन पु.] 'पुः' (निष ३५ ) इति रूपमाम | शरीरवचनो वा राम्य । रूप शरीर का अतिमहकीभनया: महब: प्रच मन्तिवा वपुः' (१३) इनाम 'धयः (०) हरवण इनाम करणायाः स्युच्यते स्वसूधार कारक्षिणमु मनीष सप्तनयः बोलेका पारमन्तीमम् ॥ अम्मार्क सूर्याचन्द्रमती अभिनसे नाव मावासहरूपम्। होमवायसम्बाहारपरिणामनिमिचाय चोलाइल व माहेशन्द्र ! यामाहादेव चलः विनोदवात्मवादिसविरम् स्वस्वरां मग पर वीर्ण सू मदोत्सवम् 'कोरात्रमविभाग को दस्ताव इस्यमैः ॥ २ ॥ I का इमेन पेद्रय कीर्ति बृटिस मुब सप्तधान्त धाषाभूमी मम्मी चारयन्ति मार्क सूर्यासमिना सस्वत्वं दाएँ सीमन्नरत । कम् इटि पुरनम् ॥ २ ॥ 1 मुळ० गइभस्म कोण मे २०,७५,५) इत्यस्याति प्राधान्ये प्रतिपादित समयः विचास्यन्ति। हम इन्हे: कुतूत्वं चत्मभूत्रोपेसा नः प्रकरणीम्मेः प्रामाश्ठामा वाचावृषिको पृथिवी अन्तरिम सुषमा वर्तमानस्य इन्द्रस्य पम्पु प्रकाशसमर्क रूप १. २ -'लि..ास्त्रि पे इ. भूम्योपै नामकलाम वि. १.पं. ११. पाि +: p.