पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा [८० १३. यः। स्कम्०ा 'धाम (१८५१) इति योगदाद कसा सोत्त्वमिसम्बन्चार दिन का त्या प्रदिश इत्येव या इत्येवल त्वामे मारोग बचनेयः शतम्। अयका 'इ' (२.१६ ) इद्धि सोनाम | कोणामाईसेन याति पत्रवत्र अस्वः कोतारे का सुन्ति वनवेन्द्रो गणात विचलणः ः विज्ञापन | कियकटेमिः त्रैमरुद्भिः सहेलो सिमुते विहारपति शिवीणर्माणसमः पतिको (तु. निच २, १४)। म बेगम्' | अजिः सह इन्द्रव वई "प्रतिशत:' मित्ररासिया मोमाइवि: दिलीप वेग विस्वायतीत्वः दासद वृद्धि माम तदातृवीयानिर्देशानमीमाविमास्यशेषः | मिः ऋग्भिः भन्यमाणा मोमाइतिः ईतिहगे विस्तारवीः | कइम्ख अभि अति निधि भुगम् विवाद का मनन्तम् ॥ ॥ भु धन्त्रमा भिटीति ॥ मुगल- विचक्षणः सुर्यामा प्रकाशमान इग्मः कानाम् म् वर्तमा अव्याम् प्रदिशा प्रदेशनेस मनुष्टेम्बः प्रदानेन सहएन जन्य गच्छति । अनि च भविमाः यो मनमः म् मनुते विस्वारपति प्रसाद मस्ः। मंतिःसह वर्तमानम् श्रुतम् स्यात सुर्यारमान इनाम मनीषा स्तुति वा अभि अनंत नाभिमुष्णेन स्वीति । छन् महन्तम् इन्त्रम्वाद | यद् वा॑ मरुत्वः पर॒मे स॒जस्ये॒ य॒ वा॑य॒षे वृ॒जने॑ प॒दया॑से॒ । अत आयो अच्छाया ह॒विकृमा सत्यराघः ॥ ८ ॥ यत् । वा । अषमे । युजने॑ । आ॒दयो॑से । अत॑ः । था। याहि । अध्धरम् | नः | अच्छे । वा॒ाझ्या | ह॒विः । चुकूम | सः ॥ ८ ॥ मत् । था । मरुत्वः । परमे । मूत्र वन्दनाम पर सबस देवताः सवयोशालिमा अमे (निष २.१६ ) ॥ की नेहमी बजने इम्प २.१.) इमान्य स्वयैः मादवाड़े प्रतिस्त्र सामध्यनृत्य स्वात्मा" "स्वार्षिक कायमस्यैः । १. १०. प्रदेव मिटा सद्भिः समावि गं करोति । ● ॥ वि. को. २.......: ८.. बतौ कु. ● चारित ९ नवः को. 19-१४. वि.