पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृजनि सचन्ते चमतु ॥ १३ ॥ | धमा तम् मनाला इन्द्र यश्याज॑षं॒ शव॑मा मान॑मु॒षधं परिभुजद्बोदेसी वि॒श्वत॑ः सीम् । स परिषद् ऋतु॑मिन्दसानो म॒रुत्वा॑न् नो भविन्द्रं कृती ॥ १४ ॥ यस्यै । अवम् । शर्बसा | मान॑म् | ह॒वचन | परि॒भुजत् । रोद॑सी इति॑ । वि॒श्वत॑ः । म् । 1 1 सः । परिषद् । क्रतु॑ऽभिः ॥ अ॒न्सान | महत्वा॑न् | अ॒ | भवतु | इन्दैः | ऋ॒तां ॥ १४ ॥ शवसा कमानम् निर्मा परिभुजन सुन पाडायोः परिपाटि स्कन्दप लम्सव प्रशस्यम् विचवः 1 चैतः स सर्वे | यः प्रायः प्रभृति समेत थी परिषामन्यवीत्यर्थः । सः पारिषद प्राणपुरमबोः तुम तुम जाभिः । व्यशास्मान् करोमित्यर्थः । "अम्बुसानः सम्यतिरोधको स्तुमानोऽस्लामिः । कि सदान् ॥ १४ नेट मदरतम् सामान परिभुजन समामि सबै

  • कायमेव वाष्टदियोः सः अबधि सर धारयनु कमैमिः मोदमान

सुस्त मस्क सामान ससी पालम्बनदरवरपर परितः यो सुषकि तुमिवादिः योगः अन्लाक मोडमाना पारका दुवा यह ॥ १५ ॥ ॥३॥ मनौ न यस्य॑ दे॒वा देवता न मर्ता आप॑श्च॒न धव॑सो अन्व॑मा॒ायुः । सरा स्वाक्ष्मी व मरुद नो मलिन्द्र॑ उ॒ती ॥ १५ ॥ न । यस्यै| दे॒वाः ॥ हेक्ो। न । मतोः १ खार्पः । न । शव॑सः । न । वा॒युः । सः | प्रऽरिको । न्वक्षैसा 1 दमः । दि॒वः । च॒ | म॒रुत्वा॑न् ॥ः इन्द्र॑ः । ऊ ॥१५॥ स्कन्द जय देवाः इम्मा का पता न अपि मतः मनुष्याः । आप मन कति निपाठो माया मायाः व अन्यम् मापुः धाप्नुवन्ति चन्द्र कश्चिददि बान्तं बनाविक वा सहजो मात्वर्यः । ः रविवाः वय | इमः दिनः न मिष्य दिवसका। मकवान् ॥ १५ ॥ [१] १. सराहा.३.२. नाहित... ड.. ....... ८. मावि... 10. A.