पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ust मेरे सा खानाः इतः आणि [५] जातः जसमा रम भावकवता मूततेच्य विश्वम पूर्व मृगय महानुभावानात्व सुमती स्वामेति सम्बन्मः ॥ १ ॥ ओष॑ध॒रा देश । पृ॒ष्टो दि॒िवि पृ॒ष्टो अ॒धिः पृ॑थि॒व्याः॑ पृ॒ष्टो वैश्वानरः सहंसा पृ॒ष्टो अ॒धिः स नो दिवा सपः पातु नक्त॑म् ॥ २ ॥ पृष्टः 1 दि॒िवि 1 गृ॒हः 1 अ॒ग्निः 1 पूषिभ्याम् । पृष्टः । ओषधीः । जा। विवेश | वि॒श्वान॒रः । सह॑सा ॥ पृ॒ष्टः । अ॒ग्निः ॥ सः | नूः | दिवा॑ । सः ॥ पि॒षः । पातु । नन॑म् ॥ २ ॥ दिग्दरैः। 1 पृष्ठम् टः माध्याम मनुः । सर्वोटः सन् विश्वाः आइ के सवा

( D.S) इति नाम खोमचेंग स्तुतिकरणसामध्य

रूपः ः म दिया व रियाक बारम् रात्रौ ॥ १ ॥ संभूः विश्वाः : विदेश बस्मान् अग्निः बहुनि राम्रो रिसाद सम्वतः | मुगल० जब देवानरः नः दिनमादित्यात्या टः संवा रिव्या भूमी गाईपादकः संस्पृष्टः छ्या विश्वास ना अन्यप्रविष्टेग वानियता दिन मन् सहसा परंथामसाधारमंग बह::दिवा मानक त्रापि मा हिंसाद तु ॥ १ ॥ प्रविष्टवाद् वैश्वा॑र॒ तत्र तत् स॒त्यम॑स्त्व॒स्मान् राम मू॒षवा॑नः सचन्ताम् । तमि॒ित्रो बगो मामहन्ता॒मदि॑तिः सिन्धुः पृथि॒वी उ॒त बौः ॥ ३ ॥ बैनर । तत्रं | शत् | स॒त्यम् । अ॒स्तु । अ॒स्मान् । शर्म॑ । अ॒घवा॑नः । मचन्ताम् । तस् । ज॒ः । मि॒त्रः । बरु॑णः । म॒मन्त॒म् । अति॑तिः । सिन्धुंः । पृथि॒वी । उ॒त । औः ॥ ३ ॥ एक धक्रया है वैवान बहुमत सत्यम् सन्मात्पर्क कि १.१.. १. ५.६...सिदि. उपरो। अरमान 8. भरता