पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. माये नु । च॒ । पुरा | च॒ सद॑नम् । रपीजाम् आ॒वस्य॑ च॒ जाय॑मामस्य । च । शाम् । स॒तः । च॒ । गा॒पाम् ॥ खर्च॑तः । च॒ भूरैः | दे॒वाः | अ॒ग्रिम् | धारयन्। हर्षिणःऽदाम ॥ ७ ॥ इरानी नपुगाडे यवनम् स्थानम् जाम् शादमानस्य काम किय चानिशमगायोरित्या बा नुनीम घमामाम् जातस्य भूतप्रामक ११) मिस्मानीयम् बालदमाये निवासयाः । दिसमधूवमित्व: । मृतः न गोपाम् भवतः मनि वस्योभवस्वापि देवः ॥ ७ ॥ पुरावाबासस्थानम् एवणाम. मावस्य आशयमानस्य समानम्,' गोपरिवारम् भवतः म बो मुद्र० नु न अस्मिन् काडेपुरा योगा सदैव धनानाम् सदनम् बाबासस्याम् जालस्य पात्राव बावसामन्य त्वचमा नाम निम्ति स विमानस्वास्थ विरामप्रभुषः भूरेः समुदस्याम्यव भूक्यावस्य गोगाम् श्रीपाविवार रशियारम् फोदाम बनवदम् एबंगुणविभिडम् अमिम् देवाः भारसद हरियोंम चारवन्ति ॥ ॥ द्रवि॑णमस्तुरस्ये द्रविणोदः सन॑रस्य॒ प्र सन् । विणोदावरी नो द्रविणोदा रोसते दीर्घमायु॑ः ॥ ८ ॥ ब॒विःऽदाः । दवि॑णमः | तुरस्यै दुषिणःदाः । सन॑रस्य म | सु॑म॒द् । हरण उदाः । चौरीम् । इष॑म् ||ः। रासते। दीर्घम् । आयुः ॥ ८ ॥ स्कन्द इनिर्णोदः बदामनभावकोऽरिया दविणवः तुरस्म परदे:' । उभयत्र द्वितीया पड़ी। बबादि धर्ममा निशः एव सनरस्म इमपि हिटोबायें पड़ी। कामरे परिचारकमनुष्यन्नहितं हिरव्यादि ● एम नीरवतीम् पुस्मा दददः एमास बद म् ॥ ८ ॥ शुरः स्मरते: । बादनं स्वरमत्यमाय तुम मतः ॥ मुल० वोटा: इमिडना दाताऽग्निः तुरस्य रा मनियम धन का हो: "सनरत्यीय सम्भलोवस्थ स्थामरूपम्पमस्यैकदेशं प्रयच्छतु अभिरवतीम् वीरे पुत्रादिभिर्युक इवम् नः विनोद मरासते ॥ ४ ॥ १. कर्म. २. पारित वि. प्र. मावि मै ५. सन्यो.. सब हि. मारित १०-१० मास्ति सुको 1. ि नास्वि. ८. नारिय