पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4] ६८३ प्रथमे जगण | अपुत्छन होता अभिः का पोता सिएम भूयः पुरोहितः दिवानीमा स्थापितः अन् । विश्वा सर्वाणि विद्वान् करियर- नासिवा कम्पादनहारेण मसानन्याम | मौि QA अमेत्रामा मेनसनमा पुरो नितिः । सल्लंडविज्यामि पोषसि प्रा !" ॥ २ ॥ मुद्रल० लम् : बागस्य मेवा का प्रति प्रेषिता मुख्यः होता देवानामाहाता वागनाः भवति तथा प्रशाला सर्वेकोलि पोनापिताऽसि क्रया अनुना बन्ना त्यामध्ये पुरोहितः पुरस्तामिनिस्वा भ्यूनाधिक्रमावरहित्येम हेरपुष्पति यो वि॒श्वत॑ः सुप्रकः म॒हप॑ दूरे चि॒द् सन्त॒वाति॑ रोचसे । रा॒त्र्या॑च॒द॒न्द्रो॒ अति॑ देव पश्य॒स्यने॑ सम्ध्ये मा रि॑िषामा व॒यै भुव॑ ॥ ७ ॥ यः । वि॒श्वतैः 1 सु॒ऽप्रकः । स॒ऽटङ् | अति॑ । दुरै । वि॒श् । सन् | त॒त् ऽग । जति॑ रोच॒॑ ॥ राज्योः । चि॒त् । अन्ध॑ः । अति॑ दे॒व । प॒श्पतिः॑ ।। स॒ख्ये | मा विषाम् । इ॒षम् । तवे ॥ज पैदानि विद्वान् सम्पूर्णानि करोषि अम्बत् समानम् ॥ १॥ फन्द्र पः स्यम् विश्वतः यूरेऽपि सन् नदिति ""जिदू' (२.१६) इत्यन्विनाम दूरेऽपि "सम्बन्ति विमोचा जयते वःतकथाम अधि। दूरे जिन् व अति रोमेका मोहीम हे देव] नित् कर्मोपसमंदु म्याः | दइित्यर्मः । ः वस्य | १ || || ग्रन्यूनः होसियसन् बेटमः समस्यात् दूरे अपि सन् जन्तिक वात रोचव हो पदः दिमायसि ॥ ॥ ० डे अप्रै| "ः प्रतीकः शोमन समिति बन १.१.१... ि लि. ६. नि: ८.८ मन्त्रिको मुख्य वि. १४-१४. १०.११.११-१२१३.वि. १५-६ को.