पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38,496] अथर्मलम् buy यह दे॒वा म॑यो॒ोडवा॑ द॒घ्रा हिर॑ण्यवर्तनी । उपहुंधों वहन्तु सोमपीतये ॥ १८ ॥ था | I | दे॒वा म॒sमुब। दुखा। हिरेज्यवसैनी इस हिरण्यांनी उ॒प॒ऽनुप॑ः च॒ह॒न्तु । सोम॑ऽगा॑तये ॥ १८ ॥ स्कन्द॰] वास्तुप पहायान सम्बन्चवितम्यः । इह मगोमुवा बहूण लोलासुस्मा ने बड़े देवा देवा उदाइ हिरव्यवर्तनी काहिरी हिरण्यवतमा उपःसाः अन्तः पहि से उपवे का बहतु लोमपानार्थम् ॥ १८ ॥ उति भुज मारिवारीजी हिरव्ययुक्तमा मन्नूमुषःकाले के प्रति बेट० मा महन्तु म देवा श्रोमपानाथ ॥ १८ ॥ मुल उपा अबसियास्मिन पास सोमपानाचा अि महन्तु भगवन्तु । कीदृशौ वा हिरण्य व्यापारी मगोमुना अस १८ ॥ इति अमाहा मोरी ॥ [33]] अमी॑षोमानि॒मं सु मे॑ च॒णतं वृ॑षणा॒ हव॑म् । प्रति॑ स॒तानि॑ इये॑ते॒ भव॑त॑ द॒ाञ्जुषे॒ मय॑ः ॥१॥ अग्नी॑षोमौ | इ॒मम् | सु । मे॒ । अ॒नम् । वृषण | वन॑म् । प्रति॑ि । सुव॒काने॑ । डये॑त॒म् । मव॑तम् । दानुषे॑ । मये॑ः ॥ १ ॥ कन्नमम् अनुषाकव्योत्तममिदं सुकन्यम् अरोम इमम् ने मम स्वमूवम् सुशोभमंजुम्हे या| बनिवारी! इयम् रानम् कानि प्रति हता। भवतम् वायुड़े यजमानाब यमः सुम् ॥ १ ॥ बेइर्द मीमा वारी सुष्टुनतम् । सुनि काममाम् । भाया मालाब 8 ॥ स्वष्टुः मुद्दल 'प्रोम' इति हावरा मदमे मुम "गोतम ऋषि भवम्यावासिलो" गायः विपि मानमरामानं 9. देवादि.. जि. ३.ति. 4. 11. नारिख १२-१२. १३.. .. १. .. 10