पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ८०, म १ ] । मुद्गल० 'इत्या' इति पोडदाथ सतम सूक्तम् । गोतम ऋषि पङ्क्ति छन्द | इन्दो देवरा' ॥ हे शवेष्ठ | अतिशयेन वलवन् वज्रिन्] चनवनिङ्ग इत्था हि इत्यमेव अनेन शास्त्रोकप्रकारणैद मद मदकर हर्षकरे सोमे त्वया पीते सति ब्रह्मा ब्राह्मण स्तोता वर्धनम् तव वृद्धिकर स्तोत्रम् चकार अनेन सुचेन कृतवान् | इत् पादपूरणम्। भवस्त्वम् ओनसा बलेन पृथिव्या शशा निशषेण अशा । सकाशाद अहम् भागत्य इन्तार वृजम् नि मा बाघस्वति शासन कृत्वा पृथिव्या सकाशात् निरगमय इत्यर्थ | कि दुर्धन् । स्वराज्यम् स्वस्य राज्यं राजत्वम् अनु अनुलक्ष्य अनन् पूज्यन् । स्वस्य स्वामित्व प्रकटयतित्यर्थ ॥ १ ॥ स त्वा॑मद॒द् वृषा॒ मद॒तः॒ सोम॑ः श्ये॒नाभृ॑तः सुतः । येना॑ वृ॒त्रं निर॒द्भयो ज॒घन्य॑ वज॒नोज॒प्ताच॒न्ननु॑ स्व॒राज्य॑म् ॥ २ ॥ स । त्वा॒ । अ॒मद॒त् । वृषा॑ । म | सोम॑ | अ॒न॒ऽशा॑भृत | सु॒त । । 1 येन॑ । वृ॒त्रम् । नि । अ॒त्ऽभ्य । ज॒धन्य॑ | च॒नि॒न् | ओज॑सा | अचैन् । अनु॑॑ ॥ स॒ऽराज्य॑म् ॥२॥ सा अर्ध स्कन्द० सला अमदन् मद्तृहौ । तपितवान् | वृषा अपिता । पत्सोम पीत्वन्द्रो वर्षति नदिदे सोम एवोपचर्येते | म मदकर सोम | श्येनाभूत । अत्रैवरेयब्राह्मणाधी समितिहासमाचक्षते- सोमो वैराना मुमिन् लोक आसीत् । स देवाश्च ऋषयश्चम्यध्यायन, कथमयमस्मान् सोमो राजा आगच्छदिति तेऽध्रुवन् छन्दासि, यूय न इम सोम राजानमा उधेति प्रतिपद्य सुपर्णरूपाणि भूलोदपतविति । तेषा जगती प्रथमोदपतत् । मध्वनो गत्वाऽश्राम्यत्। सा दक्षिणा च सपश्चाहरत् न सोमम् । अथ त्रिष्टुपतत् । सा भूयोऽर्घा[ध्वनो गयाऽधाम्यत् । सा दक्षिणामाहरव, न सोमम् । अथ गायत्रयुदपतत् । सा गया सोमपालान् भीषयित्वा पहया च मुखेन सोम परिगृह्याऽऽहरदिति (तु ऐना ३,१५,१६) । सदतदुच्चय - श्येनामृत' इति । श्यनरूपथ गायत्र्या आभूत" श्येनाभूत सुत अभिपुस । मन हेतुना य पोस्वा पाठे य फोटश सोम उच्यत । येन हेताविय तृतीया । वेत्यर्थे । तम् मघम् अद्रय अपामय निर्बंधन्ध निश्रयेन इसि हववान् या । हे बञ्जिन् स्वन ओनसा । अर्चन अनु स्वराज्यम् ॥ २ ॥ वेङ्कट० स वा अमदत् कृपा सोम मक्कर श्यनेनाहत येन घुम् अन्तरिक्षावृदि निर्जघन्य वजन्| बलेन ॥ २ ॥ मुद्गल हे इन्द्र त्या स्त्वाम् स सोम अमदत् अमद्गद् हर्ष प्रापयत् । कोदय सोम वृषा संचनभाव ग मद्को इयंकर श्येनामृत श्येनरूपमापत्रया पक्ष्याकारया गायभ्या दिव सकाशादाढत सुख अभियुत 1 हे बचिन् यत्रवचिन येन पीवेन सोमन ओरसा हकरेण अद्रय अन्तरिक्षलकाबाद शुत्रम् निर्बंध इसवानसि| धन्यत् पूर्ववत् ॥ २ ॥ लय भ 17 "कएका मै मै ●ञहन २. नास्ति वि ८ खान् ३ प्रायश्य अ ११] युटिकम् नास्ति मूको १० ५ भास्ति . 'दनि बटेन मूको.