पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वदेसभाष्ये [२१, अ५ व २७ बापूर्वस हि गतावित्यस्त्र रूपम् । दृष्टिहेतौ यज्ञे पार्थिवोऽग्निराहवनीयात्मनाङ्गभाव गन्सरयर्थ । धुनि कम्पिता स्वयम्, भयन वा' कम्पयिता शत्रूणाम् । शिष्टपदयोजना' तु सदृत्ती ॥ १ ॥ वेङ्कट हिरण्यसदृशरश्मि उदकस्य विसारे अन्तरिक्षे आहन्ता कम्पयिता वात इव गमनवान्

  • निर्मदीप्त उपस बजानन् भन्नवती । कर्मच्छव इव सत्यभूता । यथा कर्मण कतर फरेन

युज्यन्त ॥ १ ॥ ५ १६० मुहल० हिरण्यकेश' इति द्वादशचं पष्ठ सूक्तम् | रहूगणपुजस्य गोरामस्वार्पम् । पूर्वत्र गायत्र तु इत्युक्तरादिदमपि गायन सूकम् । एतावास्तु विशेष प्रथमतृचस्य मध्यमस्थानो वैद्यतोऽग्नि शुदाभिर्वा वेवता था। हिरण्यक्स हितरमणीया कशस्थानीया ज्वाला यस्य स तथोक्त सुबणजब्रोचमानञ्चाले वा अहिं आगत्य हन्ता मनाम् धुनि जपा कम्पनि बाट इन वायुरिव भ्रजीमान शौघ्रगतियुक्त एबम्भूतो वैद्युत्तोऽग्नि रजस उदकस्य विसार विसरणे मैघानिर्गमने निमित्तभूते सति शुचिभ्राज्ञा शोभनदीप्ति सन् मेघाजरानि निर्गमयितु जानाति । उपस उपोदेवया नवेदा न विवि इति नवेदा | मेघादुदकस्य निसारणमशिरेव जानाति, उपसस्तु न जानन्तीत्यर्थ | अज्ञान दृष्टान्त । यद्यस्वती भयुक्त श्रद्धवाय अपस्युव अप कर्म आत्मन इच्छन्त्य अविवथारम्भा न एवम्भूता प्रना इव | भर उपसामज्ञानेनाभि प्रशस्पत, न तु टा निम्मत | 'न हि निन्दा निन्ध निन्दितुम् अपि तु स्तुत्य स्तोतुम्' इति भ्यायात् ॥ १ ॥ सया आ ते॑ सु॒प॒र्णा अ॑मिनन्तु॒ ः कृ॒ष्णो नो॑नान वृष॒भो यद॒दम् । राभि॒र्न स्मनाभरागात् पत॑न्ति॒ महि॑ स्व॒नय॑न्त्य॒भ्रा ॥ २ ॥ आ ॥ ते॒ । सु॒ऽप॒र्णा ॥ अ॒मि॑िन॒न्त । एत्रै | कृष्ण | नोनार | वृष॒भ । यदि॑ । इ॒दम् । वि॒ना । न । स्मये॑मानाभि । आ । अ॒गात् । पत॑न्ति । मिह॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥ २ ॥ स्कन्दु० ते इति वादर्थ्य चतुर्थी पष्ठी का तत्रार्थाय तत्र वा स्वभूखान् रसान् | सुपर्णा रा मैतत् (निघ १,५ ) | आदित्यरश्मय । आ— अमिनन्त मीनू' हिसायाम् | मर्यादया हिंसन्ति । आदत इत्यर्थ भने । गवा भुव० ततो रसानाइदत इत्यर्थे । कृष्ण नोन्नपृषभु कृष्णवर्णइच वधिता मघ नोनाद नौवित्र सामर्थ्याच्छन्द्रनार्थ । गर्जिवलक्षणेन नात्य पुन पुनर्ग शब्दयति इदमू" जगत् | यदि शब्दस्तु पत्रपूरजोबा यहिन्दुभुतिसामर्थ्या पूर्वेस्मिन् पाधत इत्यध्याहायम् | कृष्ण नोनार पभो यदि तव सुपर्णा अमिनन्वदि यदि मष पछि गर्नविच छदा रसानू रश्मय कादत इत्यर्थ | उत्तरार्धचं परा पूरे हुँषद्ध · आद्यस्तृचस्सैष्टुभ द्वितीयस्लीपिंग शिक्षा नवचं केवलाग्निदेवताका ॥ सन् | यथा कश्चित्सुखाभि इसन्दीभ ॥ स्त्रीमि सहागच्छन्त्यमोऽतिनिसह भाजगात भारतिमन्तरिक्ष कश्मान् वा प्रति पतन्ति मिह सम्पाटिलक्षणा स्तनयन्ति चाप्राणि ॥ २ ॥ ९ नमू १ "रसना V ६ रुपै tery.sed का ३ नमूहो ८ नामिवि मूको ४ामू छर्प. ५ मालिि 10 भुगनंथ 11 मालिम