पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु.७७, मे १ प्रथमं मण्डलम् ५५५ मुद्गल० यः अग्निः अध्वरेषु यागेषु शन्तमः भविशयेन सुखकारी ऋतावा सत्यवान् । यथार्थदर्शीत्यर्थः । - होता देवानामाहाठा भवति । हे ऋविम्यजमानाः ! यूयम् तमु तसेवाग्निम् नमोभिः स्वोत्र: आ कृणुध्वम् अभिमुखीस्त । यत् यदा भयम् अग्निः मर्ताय मनुष्याय यजमानार्थम् देवान् घे वेति गच्छति तदानीन् स अग्निष्टयान् सर्वान् देवान् बौधाति न जानाति च । शात्वा च मनसा नमसा तानू यजाति हविर्भिः पूजयति। अतस्वमेवाग्निम् आा कृणुध्वमिति योज्यम् ॥ २ ॥ स हि क्रतुः स मर्यः स साधुमि॒त्रो न भू॒द॒श्च॑तस्य र॒धीः । तं मेषे॑षु॒ प्रथ॒मं दे॑व॒यन्ती॒षि॑श॒ उप॑ ब्रुवते द॒स्ममाः ॥ ३ ॥ । सः। ह्रि । क्रतु॑ः । सः । गर्यैः । सः | स॒धुः | मि॒त्रः ॥ न | भूत् । अयु॑तस्य | र॒थीः । तम । मेषे॑षु । प्र॒य॒मम् । दे॒न॒ऽयन्तः । विशेः । उप॑ । ब्रुश्ते । द॒स्मम् । आरो॑ः ॥ ३ ॥ स्कन्व० [हि-शब्दः पदपूरणः | सः अभिः ऋतु.' कर्ता प्रज्ञानरूपो वा । सः मर्थः मनुष्याकारः | सः साधुः सानुप्रदचितः । कथम् । मिनः न मित्र इब देवता विशेषः । अथवा मित्र इति व्यत्ययेन पुंलिङ्गता | मित्रम् इव | यथा यद्यस्य मित्रं तत्तस्योपरि साधु एवं सर्वस्योपरीत्यर्थ । भूत् भवति अद्भुतस्य महतो यज्ञस्य रथी नेता | तम् एव मेषु यज्ञेषु प्रथमम् उत्कृष्टम् देवयन्तीः देवान् कामयमानाः विशः ब्राह्मणादिमनुष्यजातय. उप नुक्ते उपगस्य ध्रुवते यद्विवक्षितम् । दस्मम् दर्शनीय मुपक्षपचितारं वा तमसां शत्रूणां वा कोहश्यो विद्यः । उच्यते । आरोः शर्ते गत्यर्थस्य आङ्पूर्वस्य वा रानार्थस्येदं रूपम् | अभिगन्थ्य वरश्यो चा हविषामित्यर्थः ॥ ३ ॥ 1 बेङ्कट० सः हि कर्ता, सः मारकः सः साधयिता सदाऽभूत् महरा 'वेता | तमु यज्ञेषु प्रथमम् "देवयन्त्यः प्रजाः उप स्तुवन्ति 'दर्शनीयं यः ॥ ३ ॥ मुद्गल राः हिमशिःः कर्मणां कर्ता स. पुत्र मर्च मर्त्यः सारख्या विधस्योपसंहर्ता साधु सायिवोराइविवाऽपि सः एव अद्भुतस्य अस्य धनस्य रथोः इंयिता प्रापयिा भूत् भवति । दृष्टान्तः । मित्रः न यथा सखा धनानि प्रापयति तद्वत् | एवम्भूठो योऽग्निः तम् तमेव' मेधेषु यज्ञेषु देवयन्तोः देवयन्त्यो देवानारमन छन्त्यः बिशः प्रजाः प्रथमम् उप मुत्रते स्तुतिभिरुपेत्य प्रधानभूत इति कथयन्ति । कोदइयो निशः दस्मम् दर्शनीयं उमझिम् आरो गदन्त्यः । भजम्स्य इस्वर्धः ॥ ३ ॥ स नो॑ नृ॒ण नृत॑मो रि॒शादा॑ अ॒ग्निर्गरोऽव॑सा वेतु धी॒तिम् । तना॑ च॒ ये म॒घवा॑न॒ः शवि॑ा वाज॑ता इ॒षय॑न्त॒ मन्म॑ ॥ ४ ॥ 1. नास्ति भूको. २. नास्ति भ 14. नेवारम् [वि. ● व मे. ३. स्वभुः कु. s, देवस्य भि. ८-८ कोषायः नि ५५. पुरिष्य वि. fपापः (१) य.