पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये प्र । सु॒ । निश्वा॑न् । इ॒क्षसः॑ । अने॒ | | य॒ज्ञाना॑म् । अ॒भि॒शस्त॒ऽपा॑ । 1 [ अ१, २५, १४ अर्थं 1 आ । च॒ह॒ 1 सम॑ऽपतिम् । हरैऽभ्याम् । आ॒ति॒ष्यम् । अ॒स्मै॒ 1 च॒कृ॒म॒ ॥ सु॒ऽदाने॑ ॥ ३ ॥ 4 स्कन्द० सुद्ध विश्वान् रक्षस प्रधति मदद हे अमे! | भव चास्माक" यज्ञानाम् अभिशस्तिपादा दिसिनु हिंसाठो वा रक्षिवा। अब अनन्तरद्ध आ वह सोमपतिम् इन्त्रम् हरिभ्याम् । किं कारणम् | उच्यते । वयम् आतिथ्यम् अस्मै चम कुर्म सुदाने शोभनदाने ॥ ३ ॥ घेङ्कट० प्रदढ सुष्टु विश्वान् राक्षसान् भवत्वम् यज्ञानाम् उपद्रवस्य रक्षक * वद्र इन्द्र वदीयाभ्यामाभ्या सह आ वह' आतिथ्यम् अस्मै इन्द्राय वय ऊर्मः शौभमदानाय ॥ ३ ॥ मुद्रल० है अन! विश्वान् सर्वान् रस राक्षसान् मुभि प्रकर्पेण वह दग्ध्वा च यज्ञानाम् अस्माभिरनुष्ठेयाना यज्ञानाम् अभिशस्तिपावा अभिसा पावा रक्षिता भव । अथ शन- न्वरम् सोमपतिम् सर्वंपा सोमान पाएकमिन्द्रम् हरिभ्याम् सदोयाइवाभ्याम्" आ गई अध प्रापय | आगताय असे गुड़ाने सोभनफलस्य दराने इन्द्राय आतिथ्यम् अपि साकारम् चम कुर्म ॥ ३ ॥ प्र॒जाव॑ता॒ वच॑सा॒ा बहि॑रा॒सा च॑हुरे नि च॑त्स॒ह दे॒वैः । चेपि॑ ह॒ोऽमु॒त पो॒त्रं य॑जन वी॒ोधि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥ ४ ॥ प्र॒जाऽत्र॑ता । वर्च॑सा । नहि॑ । आ॒सा | आ | च॒ | हुवे | नि | च॒ । स॒रि॑ति॒ ॥ इ॒ह । दे॒वै । वेषि॑ । हू॒नम् । उ॒त । पु॒त्रम् | यजत्र | वोधि | प्र॒ऽयन्त | जनि॒त॒ । सू॑नाम् ॥ ४ ॥ स्कन्द० प्रजनन भना, अतिशयवदेवतागुणोत्पादनशक्तियुक्तेनेस्यर्थ । वचसा श्राद्धानवा ध्येन। आसा चात्स्च्यात् ताच्छन्थम् | मजा योशन्तीति यया । आस्यम्थेन । स्वयमेथोश्चाश्तैिन ह्रयर्थः। वृह्नि प्रत्यक्षवृत्तोऽय मन्त्र | माणन् । अतो "यत्तच्छकडायध्याहत्यैकवास्या नया"। यस्त्व बढिर्वोढा हविया बटवान् वा स आहुवे व्यत्ययेनाय मध्यमस्य स्वा । आडूय च देवान् । नि समिनिपोच रद्द अस्मदीयाया वैद्याम् आहूर्देर्देस्सद्॥ निषच च ऋषि होनम् चेविगेत्ययं । शुद्धोऽपि चात्र सोफसगार्थ द्रष्टव्य । उपगच्छ होत्रतान् । ह्रौत्र युरियर्थ । उत पम्पोनकर्माणि या सर्वेकर्माणीत्यर्षं । हे यनत्र! यष्ट ! यष्टव्य ! वा । बोधि बुध्यस्य चास्मद्रीया स्वीरित्यर्थ | हे प्रयन्त | वात जनिन ! उपायान्तरश्वोत्पाचित सूनाम् धनानाम् ॥ ४ ॥ उत्तमपुरुष ● चेलटु० प्रतननववा प्राङ्कुर्मंगवा बचचा तौढाइन्” आटोन आ हुने स्वाम्। त्वथ' निषीद यज्ञे दवं १ नाखि का २ नास्माभिरमा कु ३ नाति वि ४ दात्र श्र UTE 59-11-नेय भ ८ वह वि. अ. * ९ नास्तिमि १३ क्षेत्रको वि १२. नालि कु ६ प्रि ५०५ नास्ति विम सूको. १५ दिनबन्द भारमित कू, पाविना वि. शिशिभ.नाति दि 10-10 मशा १४. नास्ति मूको